________________
आगम (११)
भाग-१४ "विपाकश्रुत" - अंगसूत्र-११ (मूलं+वृत्तिः )
श्रुतस्कं ध: [8], ----------------------- अध्य यनं [३] ----------------------- मूलं [२०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्ति:
प्रत
मृतिर्ग
सूत्रांक
विपाके दसरसं पमोयं घोसावेति २ कोटुंबियपुरिस सहावेति २एवं वयासी-गच्छह णं तुन्भे देवाणुप्पिया! सालाड-15| ३ अभग्नश्रुत०१ दावीए चोरपल्लीए तत्थ णं तुम्हे अभग्गसेणं चोरसेणावई करयल जाव एवं वयासी-एवं खलु देवाणुप्पिया!
सेनाध्य. पुरिमताले णयरे महाबलस्स रन्नो उस्सुके जाव दसरते पमोदे उग्धोसेति तं किन्नं देवाणुप्पिया! विउलं, अभग्नसे॥६३॥
का असणं ४ पुप्फवत्थमल्लालङ्कारं ते इहं हव्वमाणिजउ उदाह सयमेव गच्छित्ता, तते णं कोडंपियपुरिसा| नस्य ग्रहो
महब्बलस्स रनो करपल जाव पडिमुणेति २ पुरिमतालाओ णगराओ पडि० णातिविकिडेहिं अद्धाणेहि सुहेहिं वसहिं पायरासेहिं जेणेव सालाडवी चोरपल्ली तेणेव उवागच्छंति अभग्गसेणं चोरसेनापति करयल त्यादि च जाव एवं वयासी-एवं खलु देवाणुप्पिया! पुरिमताले नगरे महब्बलस्स रनो उस्सुके जाव उदाहु|5|| सू०२० सयमेव गच्छित्ता?, तते णं से अभग्गसेणे चोरसेणावईते कोडंबियपुरिसे एवं बयासी-अहन्नं देवाणुप्पिया! पुरिमतालनगरं सयमेव गच्छामि, ते कोटुंबियपुरिसे सकारेति पडिविसजेति, तते णं से अभ-| ग्गसेणे चोर० बरहिं मित्त जाव परिबुडे पहाते जाव पायच्छित्ते सव्वालंकारविभूसिए सालाडवीओ चोर-18 पल्लीओ पडिनिक्खमति २सा जेणेव पुरिमताले नगरे जेणेव महब्बले राया तेणेव उवागच्छति २त्ता कर
[२०]
AAAAAAAKASH
दीप अनुक्रम
%
...
..
.
...A
LJAIP॥६
॥
(२३)
१ 'उदाहु सयमेव गच्छित्ता' उताहो स्वयमेव गमिष्यसीत्यर्थः । २ 'नाइविगिद्धेहि ति अनत्यन्तदीफ: 'अद्धाणेहिंति 3 प्रयाणकः 'सुहेहिं'ति सुखैः-सुखहेतुभिः, 'वसहिपायरासेहिंति वासिकप्रातभॊजनैः ।
~72~