________________
आगम
(११)
EZE
प्रत
सूत्रांक [१६]
दीप अनुक्रम [१९]
भाग-१४ “विपाकश्रुत” - अंगसूत्र - ११ ( मूलं + वृत्तिः )
अध्ययनं [३]
मूलं [१६]
श्रुतस्कंध : [१], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [११], अंगसूत्र - [११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्तिः
मासियापतिया सोलसमे माउस्सियाओ सप्तरसमे मासियाओ अट्ठारसमे अवसेसं मिसनाइनियगसयणसंबंधिपरियणं अग्गओ बातेंति २ ता कसम्पहारेहिं तालेमाणे २ कल्लुणं काकणिमसाई खावेंति रुहिरपाणीयं च पाएंति । (सू० १६) तते णं से भगवं गोयमे तं पुरिसं पासे २ सा इमे एयारूवे अज्झत्थिए पत्थिए समुत्पन्ने जाव तहेव निग्गते एवं वयासि — एवं खलु अहन्नं भंते! तं चैव जाव से णं भंते! पुरिसे पुन्वभवे के आसी? जाव विहरति, एवं खलु गोयमा । तेणं कालेणं तेणं समएणं इहेब जंबुद्दीचे दीवे भारहे वासे पु | रिमताले नाम नगरे होत्या रिद्ध०, तत्थ णं पुरिमताले नगरे उदिओदिए नामं राया होत्था महया०, तत्थ णं पुरिमताले निन्नए नामं अंडयवाणियए होत्था अहे जाव अपरिभूते अहम्मिए जाव दुप्पडियाणंदे, तस्स णं णिण्णयस्स अंडयवाणियगस्स बहवे पुरिसा दिष्णभतिभत्तवेषणा कल्लाकलिं कोदालियाओ य
१ 'माउसियापइय'ति मातृष्वसुः पतिकान् जननीभगिनीभर्तृन् षोडशे 'माउसियाओत्ति मातृष्वसृः - जननीभगिनीः सप्तदशे 'मासियाओत्ति मातुलभार्याः, अष्टादशे अवशेष 'मित्तणाइणियगसंबंधिपरियण'ति मित्राणि - सुहृदः ज्ञातयःसमानजातीयाः निजकाः खजनाः मातुलपुत्रादयः सम्बन्धिनः- श्वशुरशालकादयः परिजनो दासीदासादिः, ततो द्वन्द्वो ऽतस्तत् । २ 'अडे' इह यावत्करणात् 'दित्ते विच्छड्डियविउलभत्तपाणे' इत्यादि 'बहुजणस्स अपरिभूते' इत्येतदन्तं दृश्यम् । ३ 'दिसभइभत्त |वेयण'त्ति दत्तं भृतिमत्तरूपं वेतनं मूल्यं येषां ते तथा तत्र भृतिः-द्रम्मादिवर्त्तनं भक्तं तु घृतकणादि 'कलाकलिं'ति कल्ये च कल्ये च कल्याकल्पि – अनुदिनमित्यर्थः 'कुद्दालिका:' भूखनित्रविशेषाः ।
Eucation internation
अभग्नसेनस्य पूर्वभवः
For Parts Only
~61~