________________
आगम
(११)
EZE
प्रत
सूत्रांक [१६]
दीप अनुक्रम [१९]
भाग-१४ “विपाकश्रुत” - अंगसूत्र - ११ ( मूलं + वृत्तिः )
अध्ययनं [३]
मूलं [१६]
श्रुतस्कंध : [१], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [११], अंगसूत्र - [११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्तिः
विपाके श्रुत० १
॥ ५७ ॥
पुरिसं रायपुरिसा पढमंमि चचरंसि निसियावेति निसियावेता अट्ठ चुल्लप्पियए अग्गओ घाएंति अग्गओ घाएता कसष्पहारेहिं तालेमाणा २ कैलुणं काकणिमसाई खावेंति खावेत्ता रुहिरपाणीयं च पायंति तदाअंतरं च णं दोचंसि चञ्चरंसि अट्ट बुलमाउयाओ अग्गओ घायंति एवं तचे चचरे अट्ठ महापिउए चडत्थे अट्ट महामायाओ पंचमे पुत्ते छट्ठे सुण्हा सत्तमे जामाज्या अट्टमे धूयाओ णवमे णन्तुया दसमे णत्तुईओ एक्कारसमे णत्तुयावई बारसमे णन्तुहणीओ तेरसमे पिउस्सियपतिया चोदसमे पिउसियाओ पण्णरसमे
Education International
+
१ 'पढमंमि चञ्चरंसि' प्रथमे परे स्थानविशेषे 'निसियावंति'त्ति निवेशयन्ति, 'अट्ट चुलपिउए'ति अष्टौ लघुपितॄन्-पि तुर्लघुभ्रातॄन् इत्यर्थः । २ 'कलुति करुणं करुणास्पदं तं पुरुषं, क्रियाविशेषणं चेदं 'काकणिमंसाई 'ति मांसऋणखण्डानि । ३ 'दोचंसि चञ्चरंसि'ति द्वितीये चर्चरे 'चुलमाउयातो चि पितृलघुभ्रातृजायाः अथवा मातुर्लघुसपनीः। ४ 'एवं तच'ति तृतीये चर्चरे 'अट्ठ महापिउति अष्टौ महापितॄन् पितुज्र्ज्येष्ठभ्रातॄन् एवं यावत्करणात् 'अग्गओ घायेंती'ति वाच्यम्, 'चडत्ये 'त्ति चतुर्थे चर्थरे 'अट्ठ महामाउयाओ'त्ति पितुर्ज्येष्ठभ्रातृजायाः, अथवा मातुज्र्ज्येष्ठाः सपत्नीः, पञ्चमे चत्वरे पुत्रानमतो घातयन्ति षष्ठे 'स्नुषाः' वधूः सप्तमे 'जामातृकान्' दुहितुर्भवून अष्टमे 'धूयाओ'ति दुहितुः नवमे 'नत्तुए'ति नमृन्पौत्रान् दौहित्रान् वा दशमे 'नत्तईओ'ति नमः - पौत्री दौहित्रीर्वा एकादशे 'नत्तुयावइति नप्तृकापतीन् द्वादशे 'नत्तुरणीओत्ति नप्तकिनीः पौत्रदौहित्रभार्याः, त्रयोदशे 'पिउसियपइय'ति पितृष्वसापतिकान् तत्र पितुः स्वसारो - भगिन्यस्तासां पतय एव प ४ तिका-भर्त्तारः 'चउसे पिउसियाओत्ति पितृष्वसू:- जनकभगिनीः पञ्चदशे
॥ ५७ ॥
For Pal Pal Use Only
३ अभग्न
सेनाध्य.
अभग्नसे
~60~
नस्यापरा
धः फलं च
सू० १६