________________
आगम (११)
भाग-१४ "विपाकश्रुत" - अंगसूत्र-११ (मूलं+वृत्ति:)
श्रतस्कं ध: [१], ----------------------- अध्य यनं [३] ----------------------- मूलं [१६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्ति:
प्रत
बंदिग्गहणेहि य पंथकोहेहि य खत्तखणणेहि य उचीलेमाणे २ विद्धंसेमाणे तज्जेमाणे तालेमाणे नित्थाणे निद्धणे निकणे कप्पायं करेमाणे विहरति, महब्बलस्स रनो अभिक्खणं २ कप्पायं गेण्हति, तस्स णं विज-12 यस्स चोरसेणावइस्स खंदसिरिनाम भारिया होत्था अहीण, तस्स णं विजयचोरसेणावहस्स पुत्ते खंदसिरीए भारियाए अत्तए अभग्गसेणे णाम दारए होत्था अहीणपुन्नपंचेंदियसरीरे विण्णायपरिणयमिते जोव्यणगमणुपत्ते । तेणं कालेणं तेणं समएणं समणे भगवं महावीरे पुरिमत्ताले नयरे समोसढे परिसा निग्गया
राया निग्गओ धम्मो कहिओ परिसा राया य पडिगओ, तेणं कालेणं तेणं समएणं समणस्स भगवओ म*हावीरस्स जेट्टे अंतेवासी गोयमे जाव रायमगं समोगाढे, तत्थ णं बहवे हत्थी पासति बहवे आसे पुरिसे |सन्नद्धबद्धकथए तेसिं णं पुरिसाणं मजमग एग पुरिसं पासति अवउडय जाच उग्घोसेजमाणं, तते णं तं
सूत्रांक
[१६]]
दीप अनुक्रम
१'उवीलेमाणे ति अपपीढयन् 'विहम्मेमाणे'त्ति विधर्मयन्-विगतधर्म कुर्वन, अर्थापहारे हि दानाविधाभावः स्यादेवेति, 'तज्जमाणे'त्ति तर्जयन शास्वसि रे इत्यादि भणनतः 'तालेमाणे'त्ति ताडयन् कपादिघावैः 'णिच्छाणे'ति प्राकृतत्वात् निःस्थान -स्थानवर्जितं 'निखणे' निर्द्धनं गोमहिष्याविरहितं कुर्वन्निति, कल्पः-उचितो य आवः-प्रजातो द्रव्यलाभः स कल्पायोऽतस्तम् ।। २'अहीण' इत्यत्र 'अहीणपुन्नपंचेंदियसरीरा लक्षणवंजणगुणोववेए'यादि द्रष्टव्यम्। ३ 'अवउडय' इत्यत्र थावत्करणात् 'अबउडगवं| धणबई लक्खत्तकन्ननासं नेहुत्तुप्पियगत्तं इत्यादि द्रष्टव्यं व्याख्या च प्राग्वदिति ।
[१९]
~59~