SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ आगम (११) प्रत सूत्रांक [१५] दीप अनुक्रम [१८] भाग-१४ “विपाकश्रुत” - अंगसूत्र - ११ (मूलं + वृत्तिः) मूलं [१५] श्रुतस्कंध : [१], अध्ययन [ ३ ] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[११], अंगसूत्र [११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्तिः विपाके श्रुत० १ ॥ ५६ ॥ |म्मिए० असिलट्ठिपढममले, से णं तत्थ सालाडबीए चोरपल्लीए पंचण्डं चोरसताणं आहेवचं जाव विहरति १३ अभग्न(सू० १५) तते णं से विजए चोरसेणावई बहूणं चोराण व पारदारियाण य मंठिभेयाण य संधिच्छेयाण य खंडपाण य अन्नेसिं च बहूणं छिन्नभिन्नवाहिराहियाणं कुडंगे यावि होत्था, तते णं से विजए चोरसेणा - वई पुरिमतालस्स नगरस्स उत्तरपुरच्छिमिलं जणवयं बट्टहिं गामघातेहि य नगरघातेहिय गोग्गहणेहि य ४ 'बहुणगरणिग्गयजसे' बहुषु नगरेषु निर्गतं विश्रुतं यशो यस्य स तथा, इतो विशेषणचतुष्कं व्यक्तम्, 'असिलट्ठिपढममले' असि यष्टिः खड्गलता तस्यां प्रथन:- आयः प्रधान इत्यर्थः मल्लो-योद्धा यः स वथा, 'आहेवच्चं 'ति अधिपतिकर्म यावत्करणात् 'पोरेवखं सामित्तं भट्टित्तं महत्तरगतं आणाईसरसेणावचेति दृश्यं व्याख्या च पूर्ववत् । १ 'मंठिभेयगाण ये 'ति घुर्षुरादिना ये प्रन्धीः छिन्दन्ति ते प्रन्थिभेदकाः 'संधिच्छेयगाण येति ये मिचिसन्धीन् भिन्दन्ति ते सन्छिच्छेदकाः 'खंडपट्टाण य'त्ति खण्ड: अपरिपूर्णः पट्टा-परिधानपट्टो येषां मद्यद्यूतादिव्यसनाभिभूततया परिपूर्णपरिधानाप्राप्तेः ते खण्डपट्टा : - यूतकारादयः, अन्यायव्यवहारिण इत्यन्ये, धूर्त्ता इत्यपरे, 'खंडपाडियाण' मिति कचिदिति, 'छिन्नभिण्णवाहिराहियाणं ति | छिन्ना हस्तादिषु मिन्ना नासिकादिषु 'बाहिराहिय'त्ति नगरादेर्वाकृताः, अथवा 'बाहिर'ति बाह्याः स्वाचारपरिभ्रंशाद्विशिष्टजनबहिर्वर्त्तिनः 'अहिय'त्ति अहिता प्रामादिदाहकत्वाद् अतो द्वन्द्वस्ततस्तेषां 'कुडंगं' वंशादिगहनं तद्वयो दुर्गमत्वेन रक्षार्थमाश्रयणीयत्वसाधर्म्यात्स तथा । For Parts Only ~58~ सेनाध्य. अभग्नसे नस्यापरा धः फलं च सू० १६ ॥ ५६ ॥
SR No.035014
Book TitleSavruttik Aagam Sootraani 1 Part 14 Vipakshrut and Auppatik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages384
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy