________________
आगम (११)
भाग-१४ "विपाकश्रुत" - अंगसूत्र-११ (मूलं+वृत्ति:)
श्रुतस्कं ध: [8], ----------------------- अध्य यनं [२] ----------------------- मूलं [१३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्ति:
प्रत
सूत्रांक [१३]
लाई माणुस्सगाई भोगभोगाई भुंजमाणे विहरति, तते णं तस्स विजयमित्तस्स रन्नो अन्नया कयाई सिरीए देवीप जोणिसूले पाउम्भूए याचि होत्था, नो संचाएइ विजयमित्ते राया सिरिए देवीए सरि उसलाई। माणुस्समाई भोगभोगाई झुंजमाणे विहरित्तए, तत्ते से विजपामिले रापा अभया कयाई उजिझपदार कामजझयार गणियाए गिहरो निभावेतिरसा कामझयं गणियं अभितरिय ठाषेति २सा कामज्नयाए मणियाए सद्धिं खरालाई भोगभोगाई भुंजमाणे विहरति । तते णं से उजिसपए दारए कामझयाए| गणियाए गिहाओ मिच्छुभेमाणे कामज्झयाए गणियाए मुच्छिए गिद्धे गढिए अजमोववन्ने अन्नत्य कत्थाइ सुई चरईच धिई च अविंदमाणे तचित्ते तम्मणे तल्लेसे तदझवसाणे तदहोवउत्ते तयप्पियकरणे तम्भावणाभाविए
१'भोगभोगाईति भोजनं भोग: परिभोगः भुज्यन्त इति भोगा:-शब्दादयो भोगार्हाः भोगा भोगभोगा-मनोज्ञाः शब्दाय & इत्यर्थः । २ 'मुच्छितेत्ति मूञ्छितो-मूढो दोषेष्वपि गुणाध्यारोपात् 'गिद्धे'त्ति तदाकाडावान् 'गढिए'त्ति प्रवितस्तद्विषयनेहतन्तुसं
दर्मितः 'अज्झोववन्नेत्ति आधिक्येन तदेकाप्रतां गतोऽभ्युपन्नः, अत एवान्यत्र कुत्रापि वस्त्वन्तरे 'सुई चति स्मृति स्मरणं 'रई चत्ति रति-आसक्ति 'पिई चत्ति धृति वा चित्तस्वास्थ्यम् 'अविंदमाणे'त्ति अलभमानः 'तच्चित्तेत्ति तस्यामेव चित्त-भावमनः सा
मान्येन वा मनो यस्य स तथा 'तम्मणेत्ति द्रव्यमनः प्रतीत्य विशेषोपयोगं वा 'तल्लेससि कामध्वजागताशुभात्मपरिणामविशेषः, शालेश्या हि कृष्णादिद्रव्यसाचिन्यजनित आत्मपरिणाम इति, 'तदषसाणे ति तस्मामेवाध्यवसानं-भोगक्रियाप्रयत्नविशेषरूपं यस्य स हि तया, 'तदट्ठोवउत्तेत्ति तदर्थ-तरप्राप्तये उपयुक्त:-उपयोगवान् यः स तया, 'तयप्पिथकरणे ति तख्यामेवार्पितानि-दौकितानि कर-19 काणानि-मन्द्रियाणि बेन स तथा, 'तभावणाभाविए'चि तावमया-कामवजाचिन्तया भावितो-बासिनो यःम तथा,
दीप अनुक्रम
[१६)
अनु.११
~51~