________________
आगम (११)
भाग-१४ "विपाकश्रुत" - अंगसूत्र-११ (मूलं+वृत्ति:)
श्रुतस्कं ध: [2], ----------------------- अध्य यनं [२] ----------------------- मूलं [१३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११] अंगसूत्र-[११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्ति:
विपाके
॥५३॥
उझितकाध्य. वेश्याव्य
सनं सू० १३
प्रत
सूत्रांक
[१३]]
कामज्याए गणियाए वहणि अंतराणि य छिहाणि य विवराणि य पडिजागरमाणे २ विहरति, तते णं से
ज्झियए दारए अन्नया कयाइं कामज्झयं गणियं अंतरं लन्भेति, कामज्झयाए गणियाए गिह रहसियं अ- Pणुप्पविसह २त्ता कामज्झयाए गणियाए सद्धिं जरालाई माणुस्सगाई भोगभोगाई भुंजमाणे विहरति । इमं
चणं मित्ते राया पहाते जाव पायच्छित्ते सव्वालंकारविभूसिए मणुस्सवागुरापरिक्खित्ते जेणेव कामज्झयाए है गिहे तेणेव उवागच्छति २त्ता तत्थ णं उज्झियए दारए कामझयाए गणियाए सहिं उरालाई भोगभोगाई जाव विहरमाणं पासति २त्ता आसुरुत्ते तिवलियभिउडि निडाले साहट्ट उज्झिययं दारयं पुरिसेहिं गिण्हाचे
१ कामध्वजाया गणिकाया बहून्यन्तराणि च-राजगमनस्यान्तराणि 'छिहाणि यति छिद्राणि राजपरिवारविरलत्वानि 'विवराणि यति शेषजनविरहान 'पडिजागरमाणेति गवेषयन्निति । २'इमं च णत्ति इतश्चेत्यर्थः । ३ 'हाए' इत्यत्र यावत्करणादिदं दृश्यं 'कयवलिकम्मे देवतानां विहितयलि विधानः 'कयकोग्यमंगलपायच्छित्तेत्ति कृतानि-विहितानि कौतुकानि च-मपीपुण्यादीनि मालानि | च-सिद्धार्थकदध्यक्षतादीनि प्रायश्चित्तानीव दुःखनादिप्रतिघातहेतुत्वेनावश्यकरणीयत्वाधेन स तथा । ४ 'मणुस्सवग्गुरापरिक्खित्ते'त्ति मनुष्या वागुरेख-मृगबन्धनमिव सर्वतो भवनात् तया परिक्षिप्तो यः स तथा । ५ 'आसुरुत्तेत्ति आशु-शीघं कप्त:-क्रोधेन विमोहितो | यः स आशुरुतः आसुरं वा-असुरसत्कं कोपेन दारुणत्वादुक्तं-भणितं यस्य स आसुरोक्तः रुष्ट:-रोषवान् 'कुविए'त्ति मनसा कोपवान् 'चंडिक्किए'त्ति चाण्डिक्यितो-दारुणीभूतः 'मिसिमिसीमाणे'ति क्रोधज्वालया बलन् 'तिवलियभिउडि णिडाले साहत्ति त्रिवलीको | भृकुटि लोचनविकारविशेष ललाटे सहय-विधायेति 'अवउडगबंधणं अवकोटनेन च-पीवायाः पश्चाद्भागनवनेन बन्धनं यस्य स तथा तं ।
दीप अनुक्रम
[१६
॥ ५३॥
~52~