________________
आगम (११)
भाग-१४ "विपाकश्रुत" - अंगसूत्र-११ (मूलं+वृत्तिः )
श्रुतस्कं ध: [8], ----------------------- अध्य यनं [२] ----------------------- मूलं [१२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्ति:
प्रत
विपाके मित्तं जाव परिवुडा रोयमाणी कंदमाणी चिलवमाणी विजयमित्तसत्यवाहस्स लोइयाई मयकिच्चाई करेति, तते उज्झिश्रुत०१णं सा सुभद्दा सस्थवाही अन्नया कयाइं लवणसमुद्दोत्तरणं च लच्छिविणासं च पोषविणासं च पतिमरणं तकाध्य.
च अणुचिंतेमाणी २ कालधम्मुणा संजुत्ता (सू०१२) तते णं ते जगरगुत्तिया सुभई सत्यवाहं कालगयं जा- वेश्यागा॥५२॥ शिवा
. .. |णित्ता उज्झियगं दारगं सयाओ गिहाओ निच्छुभंति निच्छुभित्ता तं गिहं अन्नस्स दलयंति, तते णं से मिता
उज्झियए दारए सयाओ गिहाओ निच्छुढे समाणे वाणियगामे णगरे सिंघाडग जाव पहेसु जूयखलएसुवेसिताघरेसु पाणागारेसु य सुहंसुहेणं परिवहुति, तते णं से उजिझयए दारए अणोहहिए अणिवारिए सच्छं
दमती सइरपयारे मज्जप्पसंगी चोरजूयवेसदारप्पसंगी जाते यावि होत्था, तते णं से उझियते अन्नया कट्रयाई कामजझयाए गणियाए सद्धिं संपलग्गे जाते यावि होत्था, कामज्झयाए गणियाए सद्धिं विउलाई उरा-14
सूत्रांक
[१२]
दीप
१ 'मित्त' इत्यत्र यावत्करणाविच रश्य-णाइणियगसंबंधित्ति, तत्र मित्राणि-मुहरः शातयः-समानजातयः निजका:पितृव्यादयः सम्बन्धिनः-श्वशुरपाक्षिकाः, 'रोयमाणी'त्ति अणि मुञ्चन्ती 'कंदमाणी'ति आक्रन्दं महाध्वनि कुर्वाणा 'विलवमाVणीति आस्विर कुबन्ती। २'अणोहए'ति यो बलाद्धस्तादौ गृहीत्वा प्रवर्तमान निवारयति सोऽपघट्टकस्तभावादनपघटका, || अणिवारिए'त्ति निषेधकरहितः, अत एव 'सच्छंदमइति स्वच्छन्दा स्ववशेन वा मतिरस्य स्वच्छन्दमतिः, अत एव 'सइरप्पयारे' स्वैरं
अनिवारिततया प्रचारो यस्य स तथा 'वेसदारपसंगीति वेश्याप्रसङ्गी कलत्रप्रसङ्गी चेत्यर्थः, अथवा वेश्यारूपा ये दारास्तत्प्रसङ्गीति ।
442
अनुक्रम
१५)
॥५२॥
~50~