________________
आगम (११)
भाग-१४ "विपाकश्रुत" - अंगसूत्र-११ (मूलं+वृत्तिः )
श्रुतस्कंध: [१], ---------------------- अध्ययन [२] ----------------------- मूलं [१२] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्ति:
*555
रमल्लीणे व चंपयपायवे सुहंसुहेणं विहरति, तते णं से विजयमिते सत्यवाहे अन्नया कयाई गणिमंच धरिमं च २ मेजं च ३ पारिच्छेनं च ४ चउब्विहं भंडगं गहाय लवणसमुदं पोपवहणेणं उवागते, लते णं से विजयमिते तत्थ लवणसमुद्दे पोयविवत्तीए निबुभंडसारे अत्ताणे असरणे कालधम्मुणा संजुत्ते, तते थे तं विजयमितं सत्यवाहं जे जहा बहवे ईसरतलबरमाइंबियकोडंबियइन्भसेढिसत्यवाहा लवणसमुद्दे पोयविवत्तीए छूत निम्बुद्धभंडसारं कालघम्मुणा संजुक्तं सुणेति ते तहा हत्थनिक्खेवं च बाहिरभंडसारं च गहाय एगते अवकमंति। तते णं सा सुभद्दा सत्यवाही विजयमित्तं सत्यवाहं लवणसमुरे पोयविवत्तीए निमुद्ध कालधम्मुणा संजुत्तं मुणेति २त्ता महया पइसोएणं अप्फुण्णा समाणी परसुणियत्ताविच चंपगलता घससि धरणीतलंसि सवंगेण सन्निवडिया, तते णं सा सुभद्दा सत्यवाही मुहुर्ततरेण आसत्था समाणी बहूहि
प्रत
सूत्रांक
[१२
दीप अनुक्रम
%-31525
कालधम्मुण'त्ति मरणेन । २'लवणसमुद्दपोयविवत्तिय' लवणसमुद्रे पोतविपत्तिर्यस्य स तथा तं, 'निबुभंडसारं' | निमानसारभाण्डमित्यर्थः, 'कालधम्मुणा संजुत्तं ति मृतमित्यर्थः, शृण्वन्ति ते तथेति ये यथेत्यतदपेक्वं । ३ 'हस्थनिक्खे'ति हस्ते | निक्षेपो-न्यासः समर्पणं यख द्वन्यस्य तद्धस्तनिक्षेपं, 'बाहिरभंडसारंच' इसनिक्षेपव्यतिरिक्तं च भाण्डसार-सारभाण्डं गृहीत्वा एकान्तदूरमपकामन्ति-विजयमित्रसार्थवाहभायास्तत्पुत्रस्य च दर्शनं ददति-तदर्थमपहरन्तीतियावत् । ४ 'परसुणियत्ता इवत्ति परशुनिकतेव-कुठारच्छिन्नेव 'चम्पकलते'ति ।
१५)
~49~