________________
आगम (११)
भाग-१४ "विपाकश्रुत" - अंगसूत्र-११ (मूलं+वृत्ति:)
श्रुतस्कंध: [१], ----------------------- अध्ययनं [२] ----------- --------- मूलं [१२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्ति:
विपाके श्रुत०१
॥५१॥
प्रत
वाहस्स सुभदाए भारिपाए कुञ्छिसि पुत्तत्ताए उयबन्ने, तते ण सा सुभदा सत्यवाही अण्णया कपाईनवहं 1312 उन्मिमासाणं बहुपडिपुन्नाणं दारगं पाया, तते णं सा सुभदा सत्यवाहीसं दारगं जायमेसयं चेव एगते उकुरु- तकाध्य. |डियाए उजझायेद उज्यावेत्ता दोश्चंपि गिण्हावेइ २ सा आणुपुब्वेणं सारक्खमाणी संगोवेमाणी संवढेति, सते णं तस्स दारगस्स अम्मापियरो ठिइडियं चंदसूरदसणं च जागरियं महया इहीसकारसमुदएणं करति, भवः तते णं तस्स दारगस्स अम्मापियरो इकारसमे दिवसे निव्वत्ते संपत्ते बारसमे दिवसे इममेयारूवं गोण्णं सू०१२ गुणनिष्फन नामधेनं करेंति, जम्हा णं अम्हं इमे दारए जायमित्तए चेव एगते पक्कुरुडियाए उज्झिते तम्हा ण होउ अम्हं दारए उज्झियए नामेणं, तते णं से उजिमयए दारए पंचधातीपरिग्गहीए तंजहा-वीरपाईए १ मजणधाईए २ मंडणधाईए ३ कीलावणधाईए ४ अंकधाईए ५ जहा दापइन्ने जाव निवाघाए गिरिकंद
सूत्रांक
[१२]
दीप अनुक्रम
*
*4rn
%
१ 'सारक्खमाणी'ति अपायेभ्यः 'संगोवेमाणी'ति वनाच्छादनगर्भगृहप्रवेशनादिमिः। २ठिइवडियं वति स्थितिपतितां कुलक्रमागतो बर्द्धमानकादिकां पुत्रजन्मकियां 'चंदसूरपासणियं वत्ति अन्वर्धानुसारिणं तृतीयदिवसोत्सवं 'जागरिय'ति षष्ठीयविजागरणप्रधानमुल्सवम् । ३ 'गोणं गुणनिष्फन'न्ति गौषं अप्रधानमपि स्पादत्त उक्त-गुणनिष्पन्न मिति । ४ 'जहा दढपहले'
ति५१ औपपातिके यथा दृढप्रतिज्ञो वर्णितस्सवाऽयमपीह वाच्यः, किमवधिकं तत्र तत्सूत्रमित्याह-यावत् 'निवाघातगिरिकंदरमल्लीणेब्व। चंपगपायवे सुहं विहरति ।
%
१५)
6-
~48~