________________
आगम
(११)
भाग-१४ "विपाकश्रुत" - अंगसूत्र-११ (मूलं+वृत्तिः )
श्रुतस्कंध: [१], ----------------------- अध्ययनं [२] ----------- --------- मूलं [११] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्ति:
4%%
%
प्रत सूत्रांक
हैराया गोत्तासं दारयं अन्नया कयाइ सयमेव कूडग्गाहित्ताए ठाचेति, तते णं से गोत्तासे दारए कूडग्गाहे टी
जाए यावि होस्था अहम्मिए जाच दुप्पडियाणंदे, तते णं से गोत्तासे दारए कूडग्गाहित्ताए कल्लाकलिं अ-I द्धरत्तियकालसमयंसि एगे अबीए सन्नद्धबद्धकवए जाव गहिआउहपहरणे सयातो गिहाओ निग्गच्छति जे
व गोमंडवे तेणेव उवागच्छति तेणेव उवागच्छित्ता बहूणं गरगोरुवाणं सणाहाण य जाव वियंगेति २ जेणेव सए गेहे तेणेव उवागते, तते णं से गोत्तासे कूड तेहिं बहहिं गोमंसेहि य सूलेहि य मुरं च मज्जं च आसाएमाणे विसाएमाणे जाव विहरति,ततेणं से गोत्तासे कूड० एयकम्मे [एयविजेएयप० एयसमायारे] सुबहुं पावकम्मं समन्विणित्ता पंचवाससयाई परमाउयं पालइत्ता अदुहहोवगए कालमासे कालं किचा दोचाए पुढवीए उक्कोसं तिसागरोवमठिइएसु नेरइएसु रइयत्ताए उपवने (सू०११) तते णं सा विजयमित्तस्स
सत्थवाहस्स सुभद्दा नाम भारिया जायनिंदुया यावि होत्था जाया जाया दारगा विणिहायमावति, तते ॥णं से गोत्तासे कूड दोचाओ पुढवीओ अणंतरं उव्वहिता इहेव वाणियगामे नगरे विजयमित्तस्स सस्थ
CACACACANCERS
दीप अनुक्रम
'पयकम्मे' इत्यत्रेदं दृश्यम्-'एयप्पहाणे एयविज्जे एयसमायारेति। २'अट्टदुहट्टोवगए'ति आर्त-आध्यान दुर्घटदुःखस्थगनीय दुर्यमित्यर्थः उपगतः-प्राप्तो यः स तथा । ३ 'जायणिंदुया यावित्ति जातानि-उत्पन्नान्यपत्यानि निर्बु तानि-निर्याः | तानि मृतानीबर्थों यस्याः सा जातनिर्युता वाऽपीति समर्थनार्थः, एतदेवाइ-जावा जावा द्वारका विनिघातमापद्यन्ते वस्या इति गम्यम्
ALSCRECENT.00
[१४]
उज्झितकस्य आगामि-भवा:
~47~