________________
आगम
(११)
ཡྻ
सूत्रांक
[११]
अनुक्रम [१४]
भाग-१४ “विपाकश्रुत” - अंगसूत्र - ११ (मूलं + वृत्ति:)
अध्ययनं [२]
मूलं [११]
श्रुतस्कंध : [१], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [११], अंगसूत्र - [११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्तिः
२ - तकाध्य. गोत्रास
॥ ५० ॥
विपाके डिपुन्नाणं दारयं पधाया (सू० १०) तते णं तेणं दारए णं जायमेतेणं चैव महया महया सद्देणं विधुट्टे विसरे श्रुत० १ २ आरसिते, तते णं तस्स दारगस्स आरसियसहं सोचा निसम्म हत्थिणाउरे नगरे बहवे गगरगोरुवा जाव वसभा य भीया उच्विग्गा सव्वओ समंता विष्पलाइत्था, तते णं तस्स दारगस्स अम्मापियरो अयमेयारूवं नाम घेज्जं करेंति, जम्हा णं अम्हे इमेणं दारएणं जायमेत्तेणं चैव मैया महया (चिची) सदेणं विषुढे विस्सरे आर- १ नामहेतुः सिए तते णं एयस्स दारगस्स आरसियं सदं सोचा निसम्म हत्थिणाउरे बहवे णगरगोरुवा जाव भीया ४ सव्वओ समंता विप्पलाइत्था तम्हा णं होउ अम्हं दारए गोत्तासए नामेणं, तते णं से गोत्तासे दारए उम्मुकबालभावे जाते यावि होत्या, तते णं से भीमे कूडग्गाहे अन्नया कयाई कालधम्मुणा संजुत्ते, तते णं से गोत्तासे दारए बहूणं मित्तणाइनियगसपणसंबंधिपरिजणेणं सद्धिं संपरिबुडे रोपमाणे कंदमाणे विलवमाणे भीमस्स कूडग्गा हिस्स नीहरणं करेति नीहरणं करिता बहूहं लोइयमयकज्जाई करेति, तते णं से सुनंदे
सू० ११
१ 'भीया' इत्यत्र 'तथा तसिया संजायभया' इति दृश्यं भयोत्कर्षप्रतिपादनपराण्येकार्थिकानि चैतानि । २ 'सब्बओ'त्ति सर्वदिक्षु 'समंत'त्ति विदिक्षु चेत्यर्थः, 'विपलाइत्थ'चि विपलायितवन्तीति । ३ 'अयमेयारूवं 'ति इदमेवंप्रकारं वक्ष्यमाणस्वरूपभित्यर्थः । ४ 'महया २ चिची'ति महता २ चिबीत्येवं चित्कारेणेत्यर्थः । ५ ' आरसिय'ति आरसितं आरटितम् । ६ 'सोच' ति अवधायें ।
For Parts Only
~46~
।। ५० ।।
wor