________________
आगम
(११)
प्रत
सूत्रांक
[80]
दीप
अनुक्रम [१३]
भाग-१४ “विपाकश्रुत” श्रुतस्कंध : [१],
अध्ययनं [२]
• मूलं [१०]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [११] अंगसूत्र-[११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्तिः
-
अंगसूत्र - ११ (मूलं + वृत्तिः)
तणं से भीमे कूडग्गाही उप्पलं भारियं एवं वयासी - मा णं तुमं देवाशुप्पिया! ओह० झियाहि, अहन्नं तं तहा करिस्सामि जहा णं तव दोहलस्स संपली भविस्सति, ताहिं इहाहिं ५ जाव वहिं समासासेति, तते णं से भीमे कूडग्गाही अद्धरतकालसमयंसि एगे अबीए सन्नद्ध जाब पहरणे सपाओ गिहाओ निग्गच्छ सयाओ गिहाओ निग्गच्छित्ता हत्षिणाउरे नगरे ममशेणं जेणेव गोमंडवे तेणेव उवागते बहूणं णगरगोरुवाणं जाव वसभाण य अप्पेगइयाणं कहे छिंदति जाव अप्पेगतियाणं कंबले छिंदति अप्पेगइयाणं अण्णमण्णाणं अंगोबंगाणं वियंगेति २ जेणेव सप गिहे तेणेव उवागच्छति २ उप्पलाए कूडग्गारिणीए उबणेति, तते णं सा उप्पला भारिया तेहि बहूहिं गोमंसेहि य सुलेहि प सुरं च आसाएमाणी तं दोहलं विणेति, तते णं सा उप्पला कूडग्गाही संपुन दोहला संमाणियदोहला विणीयदोहला बोच्छिन्नदोहला संपदोहला से गर्भ सुहंसुहेणं परिवह, तते णंसा उप्पला कूडग्गाहिणी अझया कयाई मवण्ड्रं मासाणं बहुप
Eucation International
१ 'ताहिं इट्ठाहिं' इत्यत्र पञ्चकलक्षणादङ्कादिदं दृश्यं— 'कंताहिं पियाहिं मणुनाहिं मणामाहिं' एकार्थाचैते, 'म्मूर्हि'ति वाग्भिः 'एगे'त्ति सहायाभावात् 'अबीए'त्ति धर्म्मरूपसहायाभावात् २ 'सन्नद्धवद्धवम्मियकवए पूर्ववत् यावत्करणात् 'उप्पीलिय सरासणपट्टीए' इत्यादि 'गहिया उपहरणे' इत्येतदन्तं दृश्यम् । ४ 'संपुन दोहल' ति समस्तवान्छितार्थपूरणात् 'सम्माणि यदो हल'ति वाञ्छितार्थसमानयनात् 'विणीयदोहल'त्ति बाञ्छाविनयनात् 'विच्छिन्न दोहल' त्ति विवक्षितार्थ वाञ्छानुबन्धविच्छेदात् 'संपन्न दोहल'त्ति विवक्षितार्थ भोगसंपाद्यानन्दप्राप्तेरिति ।
For Pale Only
~ 45~
www.landbrary or