________________
आगम
(११)
प्रत
सूत्रांक
[80]
दीप
अनुक्रम
[१३]
भाग-१४ “विपाकश्रुत” - अंगसूत्र - ११ (मूलं + वृत्ति:)
श्रुतस्कंध : [१],
अध्ययनं [२]
मूलं [१०]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [११], अंगसूत्र - [११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्तिः
विपाके
श्रुत० १
॥ ४९ ॥
ओमंथियनयणवयणकमला जहोइयं पुष्फवत्थमंत्रमल्लालंकाराहारं अपरिभुञ्जमाणी करपलमलियवद कमलमा- २२ उज्झि* ला जोहय जाव शिवायति । हेमं च णं भीमे कूडग्गाहे जेथेव उप्पला कूडग्गाहिणी तेणेव उवाग तकाध्य. *च्छति २त्ता ओहय जाव पासति ओहय जाब पासिता एवं बयासी - किं णं तुमे देवाणुप्पिए! ओहय उज्झितकशियासि ?, तते णं सा उच्पला भारिया भीमं कूड० एवं क्यासी एवं खलु देवाप्पिया! ममं विहं स्य पूर्वभवः मासाणं बहुपडिपुन्नाणं दोहला पाउन्भूया धन्ना णं ताओ जाओ णं बहूणं गो० कह० लावणपहि य सुरं च ४ सू० १० आसाएमाणी ३ दोहलं विणेंति, तते णं अहं देषाणुप्पिया! तंसि दोहलंसि अविणिजमाणंसि जाब शियामि ।
विमनाः-शून्यचित्ता जीणा च-भीतेति कर्म्मधारयः, 'दीणविमणवयण'ति पाठान्तरं तत्र विमनस इव-विगतचेतस इव बदगं यस्याः सा तथा, दीना चासौ विमनवदना चेति समासः, 'पंडुलइयमुहा' पाण्डुकितमुखी पाण्डुरीभूतवदनेत्यर्थः 'ओमंथियणयणवयष्णकमले'ति 'ओमंघियत्ति अधोमुखीकृतानि नयनवदनरूपाणि कमलानि यया सा तथा, 'ओइय'सि 'ओइयमणसंकप्पां' विगतयुक्तायुक्तविवेचनेत्यर्थः, इह यावत्करणादिदं दश्यं - ' करतलपल्लत्थमुद्दा' करतले पर्यस्तं - निवेशितं मुखं यवा सा तथा 'अट्टन्सायोवगया भूमीगयदिडीया शियाई ति ध्यायति चिन्तयति ।
१ 'इमं च 'ति इतवेत्यर्थः 'भीमे कूडग्गाहे जेणेव उप्पला कूडग्गाही तेणेव उवागच्छति उवागच्छित्ता उप्पर्क कूडग्गाहिणि ओहयमाणसंकल्प' इत्यादि सूत्रं प्रागुक्तसूत्रानुसारेण परिपूर्ण कृत्वाऽभ्येयं सूचामात्रत्वात्पुस्तकस्य ।
Education Internation
For Parts Only
~44 ~
॥ ४९ ॥
www.landbrary.org