________________
आगम (११)
भाग-१४ “विपाकश्रुत" - अंगसूत्र-११ (मूलं+वृत्ति:)
श्रुतस्कंध: [१], ------------------------ अध्य यनं [२] ----------------------- मूलं [१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्ति:
विपाके कंठेगुणरत्तमल्लदाम चुण्यगुंडियगत्तं चुण्णयं वज्झपाणपीयं तिलंतिल चेव छिज्जमाणं काकणीमसाई खावियं- २ उज्झिश्रुत०१ पावं खक्खरगसएहिं हम्ममाणं अणेगनरनारीसंपरिवुई चचरे चच्चरे खंडपडहएणं उग्घोसिनमाणं,
इ तकाध्य. चणं एयारूवं उग्घोसणं पडिमुणेति-नो खलु देवा! उझियगस्स दारगस्स केइ राया वा रायपुत्तो वाउज्झितक॥४७॥
अवरजाइ अप्पणो से सयाई कम्माई अबरज्झन्ति (सू०९) तसेणं से भगवतो गोपमस्स तं पुरिसं पा- स्व पूर्वभवः सिसा इमे अज्झस्थिए ५ अहो णं इमे पुरिसे जाव नरयपडिरूक्यिं बेवणं वेदेतित्तिकटु वाणियगामे नवरे सू०१०
१ 'कंठेगुणरत्तमल्लदाम' कण्ठे-ाले गुण इव-कण्ठसूत्रमिव रक-लोहितं मलदाम-पुष्पमाला यस्य स तथा तं 'चुन्नगुंडियगाय' गैरिकक्षोदागुण्डितशरीरं 'सुन्नति संत्रस्तं 'बझपाणपीय'ति वश्या वाथा वा प्राणा:-उच्छ्रासादयः प्रतीत्ताः प्रिया यस्य स | दि तया तं 'तिलतिलं चेव छिज्जमाण ति तिलशश्छिद्यमानमित्यर्थः 'कागणिर्मसाई खाविर्यत' काकणीमांसानि तदेहोत्कृत्तहस्वमां-18
सखण्डानि खाद्यमानं 'पार्वति पापिष्ट 'सक्खरसरहिं हम्ममा ति खसरा-अश्वोचासनाव चर्ममया वस्तुविशेषाः स्फुटितषशा वाला ईन्यमानं-ताड्यमानम् 'अपणो सेसयाई ति आत्मन:-आत्मीयानि 'से' तस्य सकानि । २'अज्झथिए' आत्मगतः, इहेदमन्यदपि दृश्य 'कपिए' कल्पितो-भेदवान् कल्पिको वा-उचितः 'चिंतिए' स्मृतिरूपः 'पथिए' प्रार्थितो भगवदुत्तरप्रार्थनाविषयः 'मणोगए'ति अप्रकाशित इत्यर्थः संकल्पो-विकल्पः 'समुप्पजित्था' समुत्पन्नवान् 'महोणं मे पुरिसे पुरापोराणाणं दुचित्राणं दुष्पविधाताणं असुमाण पावार्ण कम्माण पावगं फलवित्तिविसेसं पत्रणुम्भवमाणे विदरदन मे दिवा गरणा का नेरच्या
॥४७॥ वा पञ्चक्त्रं खलु अयं पुरिसे निरयपडिरूवियं वेयर्ण वेपइत्तिक? इत्येतत्प्रथमाध्ययनोक्तं वाक्यमाश्रित्याधिकताक्षराणि गमनीयानीति ।
~40~