________________
आगम
(११)
324
प्रत
सूत्रांक [s]
दीप
अनुक्रम
[१२]
भाग-१४ “विपाकश्रुत” - अंगसूत्र - ११ ( मूलं + वृत्तिः)
अध्ययनं [२]
मूलं [९]
श्रुतस्कंध: [१], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [११], अंगसूत्र - [११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्तिः
अनु. १०
Education International
पासति सन्नद्धबद्धवम्मियगुडिए आविद्वगुडिओसारियपक्खरे उत्तरकंचुओचूलमुहचंडाघरचामरथासकपरिमंडियकडिए आरूढ आसारोहे गहियाउहप्पहरणे अन्ने य तत्थ बहवे पुरिसे पासइ सण्णबद्धवम्मियकवर उप्पीलिपसरासणपट्टीए पिणिद्धगेवेो विमलवरबद्धचिंधपट्टे गहियाउहप्पहरणे, तेसिं च णं पुरिसाणं मज्झगयं पुरिसं पासति अवउडगबंधणं उत्तिकन्ननासं नेहतुप्पियगत्तं बज्झकक्खडियजुयनियत्थं
१ 'सन्नद्धबद्धवम्मियगुडिए' ति एतदेव व्याख्याति – 'आविद्धगुडे ओसारियपक्खरे' त्ति आविद्धा-परिहिता गुडा येषां ते तथा, गुडा च यद्यपि हस्तिनां तनुत्राणं रूढा तथाऽपि देशविशेषापेक्षयाऽधानामपि संभवतीति, अवसारिता-अवलम्बिता: पक्खरा:तनुत्राणविशेषा येषां ते तथा तान, 'उत्तरकंचुइयओचूलमुह चंडा घरचामरथासगपरिमंडियकडिय'त्ति उत्तरकयुकः - तनुत्राणविशेष एव येषामस्ति ते तथा, तथाऽबचूलकैर्मुखं चण्डाधरं रौद्राधरोष्ठं येषां ते तथा, तथा चामरे यासकैश्च दर्पणैः परिमण्डिता कटी येषां ते तथा ततः कर्मधारयोऽतस्तान्, 'उप्पीठियसरा सणपट्टीएति उत्पीडिता - कृतप्रत्यश्वारोपणा शरासनपट्टिका- धनुर्येष्टिबहुपट्टिका वा यैस्ते तथा तान्, 'पिणिद्ध गेविज्ज' चि पिनद्धं परिहितं यैवेयकं यैस्ते तथा तान्, 'बिमलवरबद्ध चिंधपट्टे' विमो बरो बद्धचिह्नपट्टो-नेत्रादिमयो वैस्ते तथा तान् 'अवउडगबंधणं'ति अवकोटकेन कृकाटिकाया अधोनयनेन बन्धनं यस्य स तथा तम् 'उक्खिसकन्ननासं'ति उत्पाटितकर्णनासिकं 'नेहतुप्पियगतं 'ति खेट्ने हितशरीरं 'बज्झकक्खडियजुवणियच्छति वध्यश्चासौ करयो:-हस्तयोः कट्यां-कटीदेशे युगंयुग्मं निवसित इव निवसितचेति समासोऽतस्तम्, अथवा वध्यस्य यत्करकटिकायुगं - निन्द्यचीवरिकाद्वयं तन्निवसितो यः स तथा तं ।
For Pale Only
~39~