________________
आगम (११)
भाग-१४ "विपाकश्रुत" - अंगसूत्र-११ (मूलं+वृत्तिः )
श्रुतस्कं ध: [8], ----------------------- अध्य यनं [२] ----------------------- मूलं [१०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११] विपाकश्रुत' मूलं एवं अभयदेवसूरिरचिता वृत्ति:
E
S
प्रत
है उचनीयमजिझमकुले जाव अडमाणे अहापजसं समुयाणियं गिण्हति २त्ता वाणियगामे नयरे मज्झमझण
जाव परिदसति, समर्ण भगवं महावीरं वंदद ममंसह २ सा एवं बयासी-एवं खलु अहं भंते! तुमहिं | अम्भणुझाए समाणे वाणियगामं जाय तहेव वेदेति, सेणं भंते! पुरिसे पुटवभये के आसी? जाव पञ्चणु
भवमाणे विहरति, एवं खलु गोयमा तेणं कालेणं तेवं समएम व जंबहीवे २ भारहे वासे हथिणा-1 उरे नाम नगरे होत्था रिद्ध०, तत्थ णं हस्थिणाउरे बगरे सुनंदे नाम राया होत्था महया हि, तत्थ णं - स्थिणारे गगरे बहुमझदेसभाए एत्य णं महं एगे गोमंडवए होत्था अणेगखंभसयसन्निविटे साईए ४ाही
तत्थ णबहये णगरगोरूवाणं सणाहा य अणाहा यणगरगाविओ य जगरवसभा य जगरबलिवद्दा य गगमारपट्याओ य परतणपाणिया निन्भया निरुवसग्गा महसुहेणं परिवति, तस्थ णं हस्थिणाउरे नगरे भीमे
- +
सूत्रांक
[१०]
+
दीप अनुक्रम
रिद्धि'त्ति 'रिस्थिमिवसमिद्धे' इत्यादि दृश्य, तत्र ऋझु-भषनादिमिनिगुपगतं सिमित भयवर्जितं समृद्ध-धनादियुक्तमिति । २ 'महया हि'ति इह 'महयाहिमवैतमलयमैदरमहिंदसारे इत्यादि दृश्य, वत्र महाहिमवदादयः पर्वतास्तद्वत्सार:-प्रधानो यः | स तथा, 'पासा' इत्यत्र 'पासाईए दरिसणिजे अमिरूवे पतिरूवेत्ति दृश्यं, तत्र प्रासादीयो-मनःप्रसन्नताहेतुः वर्शनीयो-यं पश्यचक्षुर्न | आम्यति अभिरूप:-अभिमतरूपः प्रतिरूपः-द्रष्टारं द्रष्टारं प्रति रूपं यस्येति । ३ 'नगरबलीवद्दे'त्यादौ वलीवा-बर्द्धितगवाः पडिकाइस्थमहिष्यो इस्खगोलियो वा वृषभाः-साण्डगवः कूडगाहे'त्ति कूटेन जीवान् गृहातीति कूटपाहः ।
[१३]
उज्झितकस्य पूर्वभव: - “गोत्रास"
~414