________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
------- ------------------- मुलं [४३] + गाथा: ||१-२२|| पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
प्रत सूत्रांक [४३]
औपपातिकम्
॥११५॥
गाथा: ||१-२२||
४ाणिम्मला' कठिनमलरहिता 'णिपंक'त्ति निष्पका-आमलरहिता अकलङ्का वा 'णिकंकडच्छाय'त्ति निष्काटा-निष्क- सिद्धस्व० लायचा निरावरणेत्यर्थः छाया-शोभा यस्याः सा तथा अकलकशोभा वा, 'समरीचिय'त्ति समरीचिका-किरणयुक्ता, अत एव ||3||
सू०४३ 'सुप्पभत्ति सुपु प्रकर्षेण च भाति-शोभते या सा सुप्रभेति 'पासादीय'त्ति प्रासादो-मनःप्रमोदः प्रयोजनं यस्याः सा प्रासा-|
दीया 'दरसणिज्ज'त्ति दर्शनाय-चक्षुष्योंपाराय हिता दर्शनीया, तां पश्यच्चक्षुने श्राम्यतीत्यर्थः, अभिरूवत्ति अभिमतं रूपं ट्रा यस्याः सा अभिरूपा, कमनीयेत्यर्थः, 'पडिरूव'त्ति द्रष्टारं द्रष्टारं प्रति रूपं यस्याः सा प्रतिरूपा, 'जोयणमि लोगते'त्ति ||
इह योजनमुस्सेधालयोजनमवसेयं, तदीयस्यैव हि क्रोशपड्भागस्य सत्रिभागखयस्त्रिंशदधिकधनु शतत्रयीप्रमाणत्वादिति, 'अणेगजाइजरामरणजोणिवेयण' अनेकजातिजरामरणप्रधानयोनिषु वेदना यत्र स तथा तं 'संसारकलंकलीभाव-12 पुणब्भवगम्भवासवसहीपवंचमहर्कता' संसारे कलङ्क (ग्रन्था० ३०००) लीभावेन-असमञ्जसत्वेन ये पुनर्भवाः-पौनःपुन्येनोत्पादा गर्भवासवसतयश्च-गर्भाश्रयनिवासास्तासां यः प्रपञ्चो-विस्तरः स तथा तमतिक्रान्ता-निस्तीर्णाः, पाठान्तरमिदम् 'अणेगजाइजरामरणजोणिसंसारकलंकलीभावपुणब्भवगम्भवासवसहिपवंचसमइकंतत्ति अनेकजातिजरामरणप्रधा-1| ना योनयो यत्र स तथा स चासौ संसारश्चेति समासः, तत्र कलङ्कलीभावेन यः पुनर्भवेन-पुनःपुनरुत्पत्त्या गर्भवासवस-1
॥११॥ तीनां प्रपञ्चस्तं समतिक्रान्ता ये ते तथा ॥ ४३ ॥ __गाथा:-कहिं पडिहया सिद्धा?, कहिं सिद्धा पडिठिया ? । कहिं बोदिं चइत्ता णं, कत्थ गंतूण सिज्झई : 8/॥१॥ अलोगे पडिहया सिद्धा, लोयग्गे य पडिठिया । इहं वोदि चहत्ता णं, तत्थ गंतूण सिसई ॥२॥
CRACK
दीप अनुक्रम [५५]
| सिद्ध एवं सिद्ध-पद प्राप्ति-विषयक: अधिकार:
~369~