________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
------------ मूलं [४३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
प्रत
सूत्रांक
[४३]
४ सिध्यतीति न परतः । ते णं तत्थ सिद्धा भवंती'ति प्राक्तनवचनाद् यद्यपि लोकाग्रं सिद्धानां स्थानमित्यवसीयते तथापि मु-18
ग्धविनेयस्य कल्पितविविधलोकाग्रनिरासतो निरुपचरितलोकायस्वरूपविशेषावबोधाय प्रश्नोत्तरसूत्रमाह-अस्थि णमित्यादि व्यक्त, नवरं यदिदं रत्नप्रभा (या) अधस्तदेव लोकाग्रमिति तत्र सिद्धाः परिवसन्तीति प्रश्नः, तत्रोत्तर-नायमर्थः समर्थ इति, एवं सर्वत्र, से कहिं खाइ णं भंते"त्ति इत्यत्र सेत्ति-ततः कहिंति-कदेशे खाइ णति-देशभाषया वाक्यालङ्कारे 'बहुसमे'त्यादि बहुसमत्वेन रमणीयो यः स तथा तस्मात् 'अवाहाएत्ति अवाधया-अन्तरेण 'ईसिंपन्भार'त्ति ईषद्-अल्पो न रत्नप्रभादि
पृधिव्या इव महान् प्राग्भारो-महत्त्वं यस्याः सा इंपत्याग्भारा । नामधेयानि व्यक्तान्येव, नवरं इंसित्ति वा-ईषत्-अल्पा | पृथिव्यन्तरापेक्षया, इतिशब्द उपप्रदर्शने, वाशब्दो विकल्पे, 'लोयग्गपडिबुझणा इ यत्ति लोकाप्रमिति प्रतिबुध्यते-अव-18 IIX| सीयते या लोकाग्रं वा प्रतिबुध्यते यया सा तथा, 'सबपाणभूयजीवसत्तसुहावह 'त्ति इह प्राणा-दीन्द्रियादयः भूता-बन
स्पतयः जीवा:-पवेन्द्रियाः पृथिव्यादयस्तु-सत्त्वाः एतेषां च पृथिव्यादितया तत्रोत्पन्नानां सा सुखावहा शीतादिदुःखहेतूनामभावादिति, 'सेय'त्ति श्वेता, एतदेवाह-'आयंसतलविमलसोलियमुणालदगरयतुसारगोक्खीरहारवण'त्ति व्यक्तमेव, नवरम् आदर्शतलं-दर्पणतलं कचिच्छसतलमिति पाठः, आदर्शतल मिव बिमला या सा तथा, 'सोलिय'त्ति कुसुम-| विशेषः, “सबजुणसुषण्णमईति अर्जुनसुवर्ण-श्वेतकाञ्चनं अच्छा आकाशस्फटिकमिव 'सण्ह'त्ति श्लक्ष्णपरमाणुस्कन्ध-|| निष्पन्ना लक्ष्णतन्तुनिष्पन्नपटवत् 'लण्हत्ति ममृणा घुण्टितपटवत् , 'घट्टत्ति घृष्टेव घृष्टा खरशानया पाषाणप्रतिमावत् , 'महति मृष्टेव मृष्टा सुकुमारशानया प्रतिमेव शोधिता वा प्रमार्जनिकयेव, अत एव 'णीरय'त्ति नीरजाः-रजोरहिता
दीप अनुक्रम
(५५)
SAREauratonintamational
| सिद्ध एवं सिद्ध-पद प्राप्ति-विषयक: अधिकार:
~368~