________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
----------- मूलं [४३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
औपपा- तिकम्
॥११४॥
प्रत
सूत्रांक
[४३]
का निरामयम् । सदाऽनियतदेशस्थ, सिद्ध इत्यभिधीयते ॥१॥ यच्चापरे मन्यन्ते-"गुणसत्त्वान्तरज्ञानानिवृत्तप्रकृतिक्रि-1|| सिद्धाधिक निरामय
याः। मुक्ताः सर्वत्र तिष्ठन्ति, व्योमवत्तापवर्जिताः ॥१॥" तदनेन निरस्तं, यच्चोच्यते-सशरीरतायामपि सिद्धत्वप्रति-15 |पादनाय, यदुत-"अणिमाद्यष्टविधं प्राप्यैश्वर्यं कृतिनः सदा । मोदन्ते निर्वृतात्मानस्तीर्णाः परमदुस्तरम् ॥१॥ इति ।
सू०४३ तदपाकरणायाह-'अशरीरा' अविद्यमानपञ्चप्रकारशरीराः, तथा 'जीवघण'त्ति योगनिरोधकाले रन्ध्रपूरणेन त्रिभागोना-2 |ऽवगाहनाः सन्तो जीवधना इति, 'दसणनाणोवउत्त'त्ति ज्ञान-साकारं दर्शनम्-अनाकारं तयोः क्रमेणोपयुक्ता ये ते तथा, 'निट्ठियत्ति निष्ठितार्थाः-समाप्तसमस्तप्रयोजनाः 'निरयण'त्ति निरेजनाः-निश्चलाः 'नीरय'त्ति नीरजसो-वध्यमानकर्मरहिता नीरया वा-निर्गतौत्सुक्याः 'निम्मल'त्ति निर्मलाः पूर्वबद्धकर्मविनिर्मुक्ताः द्रव्यमलवर्जिता वा 'वितिमिर' त्ति विग्रताज्ञानाः 'विसुद्ध'त्ति कर्मविशुद्धिप्रकर्षमुपगताः 'सासयमणागयर्द्ध कालं चिति'शाश्वतीम्-अविनश्वरी सिद्धत्वस्याविनाशाद् , अनागताद्धा-भविष्यत्कालं तिष्ठन्तीति 'जम्मुप्पत्ती'ति जन्मना-कर्मकृतप्रसूत्या उत्पत्तियां सा तथा, जन्मग्रहणेन परिणामान्तररूपात्तदुत्पत्तिर्भवतीत्याह, प्रतिक्षणमुत्पाद्व्ययध्रौव्ययुक्तत्वात्सझावस्येति, 'जहण्णेणं सत्त रयजीए'त्ति सप्तहस्ते उच्चत्वे सिध्यन्ति महावीरवत् , 'उक्कोसेणं पंचधणुस्सएत्ति ऋषभस्वामिवद्, एतच्च द्वयमपि तीर्थङ्करा-1
पेक्षयोक्तम् , अतो द्विहस्तप्रमाणेन कूर्मापुत्रेण न व्यभिचारोन वा मरुदेव्या सातिरेकपञ्चधनुःशतप्रमाणयेति, 'साइरेग- ॥११॥ माहवासाउए'ति सातिरेकाण्यष्टौ वर्षाणि यत्र तत्तथा तच्च तदायुश्चेति तत्र सातिरेकाष्टवर्षायुपि, तत्र किलाप्रवर्षवयाचरण
प्रतिपद्यते, ततो वर्षे अतिगते केवलज्ञानमुत्पाद्य सिध्यतीति, 'उक्कोसेणं पुवकोडाउएत्ति पूर्वकोट्यायुर्नरः पूर्वकोव्या अन्ते
दीप अनुक्रम
(५५)
सिद्ध एवं सिद्ध-पद प्राप्ति-विषयक: अधिकारः
~367~