________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
----------- मूलं [४३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
तिकम्
सू० ४३
प्रत
सूत्रांक
[४३]
पंचिंदियस्स पज्जत्तगस्स जहपणजोगस्स हेडा असंखेजगुणपरिहीणं पढम मणजोगं निरंभह, तयाणंतरं च | सिद्धाधिक
| बिंदियस्स पज्जत्तगस्स जहण्णजोगस्स हेट्टा असंखेजगुणपरिहीणं बिइयं वइजोगं निरंभइ, तयाणतरं च | ॥११॥ मुहमस्स पणगजीवस्स अपज्जत्तगस्स जहणजोगस्स हेट्ठा असंखेजगुणपरिहीणं तईयं कायजोगं णिरंभह, से|
णं एएणं उवाएणं पढममणजोगं णिरंभइ मणजोगं णिभित्ता वयजोगं णिरंभइ वयजोगं णिभित्ता काय
जोगं णिभइ कायजोगं निरुभित्ता जोगनिरोहं करेइ, जोगनिरोहं करेता अजोगसं पाउणति, अजोगत्तं । 18 पाउणित्ता इसिंहस्सपंचक्खरउच्चारणद्वाए असंखेजसमइयं अंतोमुहुत्तियं सेलेसिं पडिवजह, पुवरइयगुण
सेढीयं च णं कर्म तीसे सेलेसिमाए असंखेजाहिं गुणसेढीहि अणते कम्मंसे खवेति चेयणिज्जाउघणाम
गुत्ते, इचेते चत्तारि कर्मसे जुगवं खवेद वेदणिज्जा २ओरालियतेयाकम्माई सव्वाहिं विप्पयहणाहिं विप्पजसहइ, ओरालियतेयाकम्माई सब्वाहिं विप्पयहणाहिं विप्पयहिता उजसेढीपडिवन्ने अफसमाणगई हूं एक-16
समएणं अविग्गहेणं गता सागारोवउत्ते सिज्झिहिह । ते णं तत्य सिद्धा हवंति सादीया अपजवसिया असरीरा जीवघणा दंसणनाणोचउत्ता निहिया निरयणा नीरया णिम्मला चितिमिरा विसुद्धा सासयमणागयद्धं
१११॥ कालं चिट्ठति । से केणणं भंते ! एवं बुचइ-ते णं तस्य सिहा भवंति सादीया अपजवसिया जाव चिईति?,13 गोयमा! से जहाणामए बीयाणं अग्गिदड्डाणं पुणरवि अंकुरुप्पत्ती ण भवह, एवामेव सिहाणं कम्मबीए दहे पुणरवि जम्मुप्पत्ती न भवइ, से तेणद्वेणं गोयमा! एवं बुच्चदते गं तत्थ सिहा भवंति सादीया अप-18
दीप अनुक्रम
(५५)
सिद्ध एवं सिद्ध-पद प्राप्ति-विषयक: अधिकार:
~361~