________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
----- मूलं [४२] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
+
गाथा
CROCRACKGRORRENCE
| यमपरिपूर्णमिति, वैक्रियलब्धिमतां वा तिर्यग्मनुष्याणां विहितवैक्रियशरीराणां तत्यागेनौदारिक गृहृतामिति, आहारगसरीरकायजोगीतिप्राग्वत् नवरम्-आहारका-विशिष्टतरपुद्गलास्तन्निष्पन्नमाहारकम् , अयं च चतुर्दशपूर्वधरस्य समुत्पन्नविशिष्टप्र-18 योजनस्य कृताहारकशरीरस्य भवतीति, आहारगमीससरीरकायजोगति आहारकं सन्मित्रं यदौदारिकेण तदाहारकमिश्रं तच्च तच्छरीरं चेति, शेषस्तथैव, अयं चाहारकौदारिकयोर्युगपद्व्यापाररूपः, स च कृताहारकस्य तत्त्यागेनौदारिकं गृह्णतो भवतीति, कम्मगसरीरकायजोगति प्राग्वत् , अयं चापान्तरालगतौ केवलिसमुद्घाते वा स्यादिति, 'पढमहमेसु समएसु' इत्यादेरयम-18 भिप्राय:-जीवप्रदेशानां दण्डतया प्रक्षेपे संहारे च प्रथमाष्टमसमययोरौदारिककायव्यापारादीदारिककाययोग एव, द्विती-||
यषष्ठसप्तमसमयेषु पुनः प्रदेशानां प्रक्षेपसंहारयोरौदारिके तस्माच्च बहिः कार्मणे वीर्यपरिस्पन्दादौदारिककामणमिश्रः, तृतीसायचतुर्थपञ्चमेषु तु बहिरौदारिकात्कार्मणकायव्यापारादसहायः कार्मणयोग एव, तन्मात्रचेष्टनाद्, इह च यद्यपि मन्थक-18 लारणे कपाटन्यायेनीदारिकस्यापि व्यापारः सम्भाव्यते तथापीत एव वचनादसी कथचिन्नास्तीति मन्तव्यमिति । 'सच्च-16
मणजोगं जुजइ, असच्चामोसामणजोगपि जुंजईत्ति मनःपर्यायज्ञानिना अनुत्तरसुरेण वा मनसा पृष्टो मनसैव अस्ति जीवएवं कुर्वित्यादिकमुत्तरं यच्छन् , 'सञ्चवइ जोग'ति जीवादिपदार्थान् प्ररूपयन् 'असञ्चामोसावयजोग'ति आमन्त्रणादि-8 विति, समुद्रातान्निवृत्तश्चान्तर्मुहर्तेन योगनिरोधं करोति २२॥४२॥ से णं भंते ! तहा सजोगी सिजिशहिद जाव अंतं करेहिह, णो इणढे समढे, से णं पुवामेव संणिस्स | १विशिष्टान्तरपुद्गलाः प्र०
दीप
अनुक्रम [५२-५४]
~360~