________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
-------------- ---------------------- मलं [४२] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
समुद्घा०
सू०४२
गाथा
ऑपपा- लोकशब्देन उच्यन्ते, अतो मन्थान्तरालपूरकान् प्रदेशान् संहरति मथिस्थो भवतीतियावत्, 'मंथं पडिसाहरइत्ति मध्या. तिकम् ।
| कारव्यवस्थापितप्रदेशान् संहृत्य कपाटस्थो भवतीतियावत् , 'कवाडं पडिसाहरइत्ति सप्तमसमये कपाटाकारधारकप्रदे॥११॥
| शसंहरणाद्दण्डस्थो भवतीत्यर्थः, 'अहमे समए दंडं पडिसाहरइ, साहरित्ता सरीरस्थे भवइत्ति, इह यद्यपि संहत्येस्यनेन संहरणस्य पूर्वकालता शरीरस्थभवनस्य च पश्चात्कालता शब्दवृत्त्या प्रतीयते, तथाऽप्यवृत्त्या न कालभेदोऽस्ति, द्वयोरप्यष्टमसमयभावित्वेनोक्तत्वादिति । 'नो मणजोग नो वयजोगं जुजइ'त्ति प्रयोजनाभावात्, काययोगचिन्तायां सप्तविधः काययोगः, तत्र-ओरालियसरीरकायजोग'ति योगो-व्यापारः स च वागादेरप्यस्तीति कायेन विशेषितत्वात्काययोगः। स चानेकधेति औदारिकशरीरेण विशिष्यते, तत्रोदारैः-शेषपुद्गलापेक्षया स्थूलैः पुगलनिवृत्तमित्यौदारिक, तच्च तच्छरीरं चेति समासस्तस्य काययोगऔदारिकशरीरकाययोगः, 'ओरालियमीससरीरकायजोग'ति औदारिकमिश्रक नाम यच्छरीरं तस्य यः काययोगः स यथा, स च कार्मणीदारिकयोर्युगपद्व्यापाररूप औदारिकशरीरिणामुत्पत्तिकाले केवलिसमु
द्घाते वा, औदारिकक्रिययोरीदारिकाहारकयोर्वा युगपद्व्यापाररूपः, औदारिकशरीरिणां वैक्रियकरणकाले आहारक४करणकाले चेति, 'वेउबियसरीरकायजोगति पूर्ववन्नवरं विक्रिया प्रयोजनमस्येति वैक्रिय-सूक्ष्मतरविशिष्टकार्यकरणक्ष
मपुद्गलनिवृत्तमित्यर्थः, अयं च वैक्रियलब्धिमतां वादरवायुकायिकपञ्चेन्द्रियतिर्यग्मनुष्याणां देवनारकाणां च स्यादिति 'वेचियमिस्ससरीरकायजोग'ति वैक्रिय सन्मित्रं यत्कार्मणादिना तद्वैक्रियमिकं तच्च तच्छरीरं चेति समासस्तस्य काययोगो वैक्रियमिश्रशरीरकाययोगः, स च वैक्रियकार्मणयोर्युगपद्व्यापाररूपः, स च देवनारकाणामुत्पत्रिकाले यावत् वैकि
दीप
॥११०॥
अनुक्रम [५२-५४]
KI
~359~