________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
----- मूलं [४२] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
ICII
गाथा
स्थो वर्णादिभिर्न जानातीति 'समणाउस्सो'त्ति हे श्रमण ! हे आयुष्मन् !, अथवा श्रमणश्वासावायुष्मांश्चेति समासस्त-18 |स्यामन्त्रणं हे श्रमणायुष्मन् !, यथा अतिसूक्ष्मत्वाद्गन्धपुद्गलान जानातीत्येवं निर्जरापुद्गलानपीति दृष्टान्तोपनयः । 'कम्हा णं भंते ! केवली समोहणंतित्ति समवघ्नन्ति-प्रदेशान् दिक्षु प्रक्षिपन्ति, एतदेव सुखप्रतिपत्तये वाक्यान्तरेणाह-'कम्हाणं केवली समुग्धायं गच्छति'त्ति, 'अपलिक्खीणे'त्ति स्थितेरक्षयात् 'अवेइया अनिजिण्ण'त्ति कचिदृश्यते, तत्र अवेदितास्तद्रसस्याननुभूतत्वात् अनिर्जीर्णाः-तत्पदेशानां जीवप्रदेशेभ्योऽपरिशटनात् 'बहुए से वेयणिजे'त्ति से-तस्य केवलिनो यः समुद्रात प्रतिपद्यते न पुनः सर्वस्यैव, केपाशिदकृतसमुद्घातानामपि समभावस्पेष्टरवात् 'चंधणेहिति प्रदेशबन्धानुभाग-1 बन्धावाश्रित्येत्यर्थः, 'ठिईहि यत्ति स्थितिबन्धविशेषानाश्रित्येत्यर्थः, 'विसमसमकरणयाए बन्धणेहि ठिईहि य एवं खलु 8 केवली समोहणंति' इहैवमक्षरघटना-एवं खलु विषमसमकरणाय बन्धनादिभिः केवलिनः समुद्घातयन्तीति 'आवजीकरणे'त्ति आवर्जीकरणम्-उदीरणावलिकायां कर्मप्रक्षेपच्यापाररूपं, तच्च केवलिसमुद्घातं प्रतिपद्यमानः प्रथममेव करो
ति । 'पढमसमए दंडं करेइ'त्ति प्रथमसमय एवं स्वदेहविष्कम्भमूर्ध्वमधश्चायतमुभयतोऽपि लोकान्तगामिनं जीवप्रदेश-18 ★ सङ्कातं दण्डस्थानीय केवली ज्ञानाभोगतः करोति, 'बिइए कवार्ड करेइ'त्ति द्वितीयसमये तु तमेव दण्डं पूर्वापरदिग्द्वय-18
प्रसारणात्पार्वतो लोकान्तगामिकपाटमिव कपाटं करोति, 'मंथति तृतीये समये तदेव कपाट दक्षिणोत्तरदिग्द्वयप्रसार-10 णान्मथिसदृशं मन्थानं करोति लोकान्तप्रापिणमेव, 'लोगं पूरेइति चतुर्थसमये सह लोकनिष्कुटैर्मन्थान्तराणि पूरयति, ततश्च सकलोलोकः पूरितो भवति, 'लोयं पडिसाहरइ'त्ति पञ्चमे समये मन्थान्तरापूरकत्वेन ये लोकपूरकाः प्रदेशास्ते
दीप
अनुक्रम [५२-५४]
Auditurary.com
~358~