________________
आगम (११)
भाग-१४ “विपाकश्रुत" - अंगसूत्र-११ (मूलं+वृत्ति:)
श्रुतस्कंध: [१], ----------------------- अध्ययनं [२] ----------- ---------- मूलं [८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्ति:
विपाके
--
CASSAGE
॥४५॥
एकवीसरतिगुणष्पहाणा बत्तीसपुरिसोवयारकुसला णवंगसुत्तपडियोहिया अट्ठारसदेसीभासाविसारया उज्झिसिंगारागारुचारुवेसा गीयरतिपगंधवनहकुसला संगयगय सुंदरथण. ऊसियज्झया सहस्सलमा विदि- |तकाध्य. पणछत्तचामरवालवीयणीया कन्नीरहप्पयाया यावि होत्था, यहूर्ण गणियासहस्साणं आहेचच जाब विहरतकामध्व
जावेश्याक. १ 'नवंगसुत्तपडियोहिय'त्ति द्वे ओत्रे द्वे चक्षुषी द्वे प्राणे एका जिला एका त्वक एकं च मनः इत्येतानि नयागानि || सू०८ सुप्तानीव सुप्तानि यौवनेन प्रतिनीधितानि-स्वार्थमहणपटुत्ता प्रापितानि यस्याः सा तथा 'अट्ठारसदेसीभासाविसारयति रूढिगम्यं | 'सिंगारागारचारुवेस'त्ति शृङ्गारस्य-रसविशेषस्यागारमिव चारु वेषो यस्याः सा तथा, 'गीयरइगंधवनदृकुसल'त्ति गीतरतिश्वासौ गन्धर्वनाट्यकुशला चेति समासः, गन्धर्व नृत्यं गीतयुक्तं नाट्यं तु नृत्यमेवेति, 'संगयगय'त्ति 'संगयगयभणियविहियविलाससललियसंलावनिउणजुत्तोववारकुसले ति दृश्य सङ्गतानि-उचितानि गतादीनि यस्याः सा तथा, सललिता:-प्रसन्नतोपेता ये संलापास्तेषु निपुणा या सा तथा, युक्ताः-सङ्गता ये लपचारा-व्यवहारास्तेषु कुशला या सा तथा, ततः पदत्रयस्य कर्मधारयः, 'सुंदरथण'त्ति एतेनेदं दृश्य-'सुंदरथणजहणवयणकरचरणनयणलावण्णविलासकलिय'त्ति व्यक्तं नवरं जपनं-पूर्वकटीभागः लावण्यं-आकारस्य सृहणीयता विलास:-श्रीणां चेष्टाविशेषः 'ऊसियज्झय'त्ति ऊर्तीकृतजयपताका सहस्रलाभेति व्यक्तं विदिन्नछत्तचामरवालवीयणीय'त्ति वि| तीर्ण-राज्ञा प्रसादतो दत्तं छत्रं चामररूपा वालव्यजनिका यस्याः सा तथा, 'कन्नीरहप्पयाया यावि होत्य'त्ति कर्णीरथः-प्रवहणं तेन प्रयात-गमनं यस्याः सा तथा 'बाऽपीति समुषये 'होत्थति अभवदिति, 'आहेवचंति आधिपत्यम्-अधिपतिकर्म, इह यावत्करणा
~36~