________________
आगम
(११)
प्रत
सूत्रांक
[s]
दीप
अनुक्रम
[१२]
भाग-१४ “विपाकश्रुत” - अंगसूत्र - ११ (मूलं + वृत्तिः)
अध्ययनं [२]
मूलं [९]
श्रुतस्कंध: [१], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [११], अंगसूत्र - [११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्तिः
( सू० ८) तत्थ णं वाणियगामे विजयमित्ते नामं सत्थवाहे परिवसति अहे० तस्स णं विजयमित्तस्स सुभद्दा नाम भारिया होत्था अहीण, तस्स णं विजयमित्तस्स पुत्ते सुभद्दाए भारियाए अत्तए उज्झियए नाम दा | रए होत्या अहीण जाव सुरूवे । तेणं कालेणं तेणं समएणं समणे भगवं महावीरे समोसढे परिसा निग्गया राया निग्गओ जहा कोणिओ तहा णिग्गओ धम्मो कहिओ परिसा पडिगया राया य गओ, तेणं कालेणं तेणं समर्पणं समणस्स भगवओ महावीरस्स जेट्ठे अंतेवासी इंदेभूइनामं अणगारे जाव ऐसे छणं जहा पन्नत्तीए पदम जाव जेणेव वाणियगामे तेणेव उवा० उचमीयअडमाणे जेणेव रायमग्गे तेणेव ओगाढे, तत्थ दिदं दृश्यं— 'पोरेवणं' पुरोवर्त्तित्वं- अप्रेसरत्वमित्यर्थः 'भर्तृत्वं' पोषकत्वं 'खामित्वं' खस्वामिसम्बन्धमात्रं 'महत्तरगतं' महत्तरत्वं शेष| वेश्याजनापेक्षया महत्तमताम् 'आणाईसरसेणावच्चं' आशेश्वरः- आज्ञाप्रधानो यः सेनापतिः - सैन्यनायकस्तस्य भावः कर्म्म वा आशे श्वरसेनापत्यम् आज्ञेश्वरसेनापत्यमिव आज्ञेश्वरसेनापत्यं 'कारेमाणा' कारयन्ती परैः 'पालेमाणा' पालयन्ती स्वयमिति ।
१ 'अहीण'त्ति 'अहीणपुन्नपंचिदियसरीरे त्ति व्यक्तं च, यावत्करणादिदं दृश्यं 'लक्खणवंजणगुणोववेद' इत्यादि । २ 'इंदभूई' इत्यत्र यावत्करणात् 'नामे अणगारे गोयमगोचेण' मित्यादि 'संखित्तविउलते वलेसे' इत्येतदन्तं दृश्यं । ३ 'छछट्टेणं जहा पन्नत्तीए 'चि यथा भगवत्यां तवेदं वाच्यं तचैवं— 'उद्वेणं अणिक्खित्तेणं तवोकम्मेणं अप्पाणं भावेमाणे विहरति, तए णं से भगवं गोयमे छट्टक्समणपारणगंसि' 'पढम' इत्यत्र यावत्करणादिदं दृश्यं --- पढमाए पोरिसीए सज्झायं करेति घीयाए पोरिसीए झाणं झियाति तइयाए पोरिसीए अतुरियमचयलमसंभंते मुहपोतियं पढिलेइ भायणवस्थाइं पढिलेहेइ भावणाणि पमज्जति भायणाणि उग्गाहेइ जेणेव समणे भगवं महा
Education Internation
For Parts Only
~37~
waryra