________________
आगम (११)
भाग-१४ “विपाकश्रुत" - अंगसूत्र-११ (मूलं+वृत्ति:)
श्रुतस्कंध: [१], ----------------------- अध्ययनं [२] ----------------------- मूलं [८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११] विपाकश्रुत' मूलं एवं अभयदेवसूरिरचिता वृत्ति:
द्वितीये किञ्चिल्लिख्यते--
जहणं भंते । समणेणं जाव संपत्तेणं दुहविवागाणं पढमस्स अज्झयणस्स अयमढे पन्नसे दोचस्स णं भंते! अज्झयणस्स दुहविवागाणं समजेणं जाच संपत्तेणं के अट्टे पपणत्ते?, तते णं से सुहम्मे अणगारे जंबू अणगारं एवं वयासी-एवं खलु जंबू! तेणं कालेणं तेणं समएणं वाणियगामे नाम नयरे होत्था रिद्धिस्थिमिपसमिद्धे, तस्स णं वाणियगामस्स उत्तरपुरच्छिमे दिसीभाए दूईपलासे नाम उजाणे होत्या, तत्थ णं दूइपलासे सुहम्मस्स जक्खस्स जक्खाययणे होत्या, तत्थ णं वाणियगामे मित्रो नाम राया होत्था बन्नओ, तस्स णं मित्तस्स रन्नो सिरीनामं देवी होत्था वपणओ, तत्थ णं बाणियगामे कामज्झया नामं गणिया होत्था अहीण जाच सुरूवा बाबत्तरिकलापंडिया चउसहिगणियागुणोवचेया एगणतीसविसेसे रममाणी
१'अहीणे ति अहीणपुण्णपबिंदियसरीरेत्यर्थः, यावरकरणात् 'लक्खणवंजणगुणोववेया माणुम्माणप्पमाणपडिपुन्नसुजायसव्वंहै गसुंदरंगी'त्यादि द्रष्टव्यं, तत्र लक्षणानि-स्वस्तिकादीनि व्यजनानि-मपीतिलकादीनि गुणाः-सौभाग्यादयः मान-जलद्रोणमानता उन्मानं
अर्धभारप्रमाणता प्रमाण-अष्टोत्तरशताङ्गुलोच्छ्रयतेति, 'बावत्तरीकलापंडिय'त्ति लेखाद्याः शकुनरुतपर्यन्ताः गणितप्रधानाः कलाः प्रायः पुरुषाणामेवाभ्यासयोग्याः स्त्रीणां तु विज्ञेया एव प्राय इति, 'चउसद्विगणियागुणोववेया' गीतनृत्यादीनि विशेषतः पण्यत्रीजनोचितानि यानि चतुष्पष्टिविज्ञानानि ते गणिकागुणाः अथवा वात्स्यायनोकान्यालिङ्गनादीन्यष्टौ वस्तुनि तानि च प्रत्येकमष्टभेदत्वाचतुःषष्टिर्भवन्तीति, चतुःषष्ठा गणिकागुणैरुपपेता या सा तथा, एकोनविंशद्विशेषा एकविंशती रतिगुणा द्वात्रिंशच पुरुषोपचाराः कामशाखप्रसिद्धाः,
-
अथ द्वितीयं अध्ययनं "उज्झितक आरभ्यते
~35~