________________
आगम
(१२)
प्रत
सूत्रांक
[४०]
दीप
अनुक्रम [५० ]
मूलं [४०]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित... आगमसूत्र -[११], अंगसूत्र- [११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्तिः
औपपा
तिकम्
॥१०२॥
भाग-१४ “औपपातिक” - उपांगसूत्र - १ ( मूलं + वृत्ति:)
माणे 'त्ति परिवन्द्यमानः स्तूयमानः परिचुम्च्यमान इति व्यक्तं, 'परंगिजमाणे' ति परयमाणः चङ्क्रम्यमाणः, एतेषां च संद्रियमाणादिपदानां द्विर्वचनमाभीक्ष्ण्यविवक्षयेति 'निवाघायं'ति निर्वातं निव्योघातं च यगिरिकन्दरं तदालीन इति । अथा* धिकृतवाचना 'साइरेगडवरिसजायगं ति सातिरेकाण्यष्टौ वर्षाणि जातस्य यस्य स तथा तं 'अत्थउ'त्ति अर्थतो व्याख्यानतः 'करणओ य'त्ति करणतः प्रयोगत इत्यर्थः । 'सेहावेहिति' त्ति सेधयिष्यति निष्पादयिष्यति 'सिक्खावेहिति' शिक्षयिष्यतिअभ्यासं कारयिष्यति 'चिन्नयपरिणयमेत्ते'त्ति कचित्तत्र विज्ञ एव विज्ञकः स चासौ परिणतमात्रश्च बुद्ध्यादिपरिणामवानेव विज्ञकपरिणतमात्रः, इह मात्राशब्दो बुद्ध्यादिपरिणामस्याभिनवत्वख्यापनपरः, 'नवंगसुत्तपडिबोहिए'त्ति नवाङ्गानि द्वे श्रोत्रे द्वे नेत्रे द्वे घाणे एका च जिह्वा त्वगेका मनश्चैकमिति तानि सुप्तानीव सुप्तानि बाल्यादव्यक्तचेतनानि प्रतियोधि| तानि-यौवनेन व्यक्तचेतनावन्ति कृतानि यस्य स तथा, आह च व्यहारभाष्ये 'सोत्ताई नव सुत्ताई' इत्यादि, 'हयजोही 'त्ति हयेन-अम्बेन युध्यत इति हययोधी एवं रथयोधी बाहुयोधी च, 'बाहुप्रमदी'ति बाहुभ्यां प्रातीति बाहुप्रमद 'वियालचारी' ति साहसिकत्वाद्विकालेऽपि रात्रावपि चरतीति विकालचारी, अत एव साहसिकः- सात्त्विकः 'अलं भोगसमत्थेति अत्यर्थ भोगानुभवनसमर्थः, 'णो सज्जिहिति'त्ति न स-सम्बन्धं करिष्यति 'णो रजिहिति'त्ति न रागं-प्रेम भोगसम्बन्धहेतुं करिष्यति 'नो गिज्झिहिति'त्ति नाप्राप्तभोगेष्वाकाङ्क्षां करिष्यतीति 'णो अज्झोववज्जिहिति' ति नाध्युपपत्स्यते-नात्यन्तं तदेकाग्रमना भविष्यतीति 'से जहाणामए त्ति से इति अथशब्दार्थे अथशब्दश्च वाक्योपक्षेपार्थः, नामेति
१ श्रोत्रादीनि नव सुप्तानि.
Education Internation
अंबड-परिव्राजकस्य कथा
For Parts Only
~343~
अम्मडा०
सू० ४०
॥१०२॥