________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
----------- मूलं [४०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
प्रत सूत्रांक [४०]
'पञ्चायाहिति'त्ति प्रत्याजनिष्यति उत्पत्स्यत इत्यर्थः, 'ठिइवडियं काहिति'त्ति स्थितिपतित-कुलकमान्तर्भूतं पुत्रजन्मोचित- 8 मनुष्ठानं करिष्यतः 'चंदसूरदसणिय'ति चन्द्रसूरदर्शनिकाभिधानं सुतजन्मोत्सवविशेष 'जागरियति रात्रिजागरिकां सुतजन्मोत्सवविशेषमेव 'निवत्ते असुइजायकम्मकरणे त्ति निवृत्ते-अतिक्रान्ते अशुचीनाम्-अशौचवतां जातकर्मणां-प्रसवव्या-1 |पाराणां यत्करणं-विधानं तत्तथा, तत्र 'बारसाहे दिवसे'त्ति द्वादशाख्ये दिवसे इत्यर्थः, अथवा द्वादशानामहां समा| हारो द्वादशाहं तस्य दिवसो येनासी पूर्णो भवतीति द्वादशाहदिवसस्तत्र 'अम्मापियरोत्ति अम्बापितरौ 'इमति इदं वक्ष्यमाणम्, अयमिति कचिदृश्यते, तच्च प्राकृतशैलीवशात् , 'एयारूवंति एतदेव रूपं-स्वभावो यस्य नान्यथारूपमित्येतद्रूपं 'गोणं'ति गौणं, किमुक्तं भवतीत्याह-'गुणनिप्फणं'ति गौणशब्दोऽअधानेऽपि वर्तत इत्यत उक्त गुणनिष्पन्नमिति, 'नाम-18 घेजति प्रशस्तं नामैव नामधेयम् , इह स्थाने पुस्तकान्तरे 'पंचधाइपरिग्गहिए' इत्यादि ग्रन्थो दृश्यते, सच प्राग्वद् व्याख्येयः किविच्च तस्य व्याख्यायते-'हत्था हत्थं संहरिजमाणे त्ति हस्ताद्धस्तान्तरं संहियमाणो-नीयमानः, अङ्कादर परिभुज्यमानः| उत्सङ्गादुत्सङ्गान्तरं परिभोज्यमानः उत्सझस्पर्शसुखमनुभाब्यमानः,'उवनच्चिजमाणे त्ति उपनय॑मानो नर्तनं कार्यमाण इत्यर्थः, | उपगीयमानः-तथाविधवालोचितगीतविशेषैर्गीयमानो गाप्यमानो वा 'उबलालिज्जमाणे'त्ति उपलास्यमानः क्रीडादिलालनया 'उवगूहिजमाणे'त्ति उपगूह्यमानः आलिजयमानः 'अवयासिज्जमाणे त्ति अपत्रास्यमानः अपगतत्रासः क्रियमाणः, अपयास्यमानो वा उत्कण्ठातिरेकान्निर्दयालिङ्गानेनापीव्यमानः, अप्रयास्यमानो वा समीहितपूरणेन प्रयासमकार्यमाणः, 'परिवंदि
१ 'जनक जनने हादिरयम्' इति न्यायसहोक्ते भवति परस्मैपदेऽपि प्रयोगो जनेः.
दीप अनुक्रम
**50-9-464
[५०]
SAREaratunintamnational
अंबड-परिव्राजकस्य कथा
~342~