________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
----------- मूलं [४०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
IDIअम्मडा.
सू०४०
प्रत सूत्रांक
[४०]
औषपा-जानेन-आर्तादिना आचरित-आसेवितो यः अपध्यानस्य वा यदाचरितम्-आसेवनं सोऽनर्थदण्ड इति, 'पमादायरिए'त्ति तिकम् प्रमादेन-घृतगुडादिद्रव्याणां स्थगनादिकरणे आलस्यलक्षणेन आचरितो यस्तस्य वा यदाचरितं सोऽनर्थदण्डः प्रमादा-
चरितः प्रमादाचरितं वेति 'हिंसप्पयाणे'त्ति हिंस्रस्य-खड्गादेः प्रदानम्-अन्यस्यार्पणं निष्प्रयोजनमेवेति हिंस्रप्रदान, 'पाव-|| ॥१०॥
कम्मोवएसे'त्ति पापकर्मोपदेशः-कृष्यायुपदेशः प्रयोजन विनेति, 'सावज्जेत्तिकट्ठ'त्ति यदिदं जलस्स परिमाणकरण तज्जलं सायद्यमितिकृत्वा, सावद्यमपि कथमित्याह-'जीवत्तिकट्ठ'त्ति जीवा अप्कायिका एत इतिकृत्वा, अथवा कस्मात्परिपूर्त | गृह्णातीत्यत आह-सावद्यमितिकृत्वा, एतदेव कुत इत्याह-जीवा इतिकृत्वा, पूतरकादिजीवा इह सन्तीतिकृत्वेति भावः। | 'अण्णउत्थिए वत्ति अन्ययूधिका-अर्हत्सवापेक्षया अन्ये शाक्यादयः 'चेझ्याईति अईचैत्यानि-जिनप्रतिमा इत्यर्थः |'णपणत्थ अरहतेहि वत्ति न कल्पते, इह योऽयं नेति प्रतिषेधः सोऽन्यत्राईन्न्यः, अहं तो वर्जयित्वेत्यर्थः, स हि किल परि
प्राजकवेषधारकः अतोऽन्ययूधिकदेवतावन्दनादिनिषेधे अर्हतामपि वन्दनादिनिषेधो मा भूदितिकृत्वा णण्णस्थत्यायधीतं, 'उच्चावरहिति उच्चावचैः-उत्कृष्टानुत्कृष्टैः। 'आउक्खएण'ति आयुःकर्मणो दलिकनिर्जरणेन 'भवक्खएण'ति देवभवनिबन्धनभूतकर्मणां गत्यादीनां निर्जरणेनेत्यर्थः, ठिइक्खएणति आयुःकर्मणस्तदन्येषां च केषाशित् स्थितेर्विदलनेनेति 'अणंतरं चर्य चइत्त'त्ति देवभवसम्बन्धिन चर्य-शरीरं त्यक्त्वा-विमुच्य अथवा 'चयं चइत्त'त्ति च्यवनं चित्वा-कृत्वेत्यर्थः, 'अहाईति परिपूर्णानि 'दित्ताईति दृप्तानि-दर्पवन्ति 'वित्ताईति वित्तानि-व्याख्यातानि शेषपदानि कूणिकवर्णकवद् व्याख्येयानि, 'तहप्पगारेसु कुलेसुत्ति इह कचित् कुले इत्ययं शेषो दृश्यः, 'पुमत्ताए'त्ति पुंस्त्वतया, पुरुषतयेत्यर्थः,18
दीप अनुक्रम
॥१०१
[५०]
अंबड-परिव्राजकस्य कथा
~341~