________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
----------- मूलं [४०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
प्रत सूत्रांक [४०]
ट्र मस्येति प्रातिहारिकं तेन पीठम्-आसनं फलकम्-अवष्टम्भनार्थः काष्ठविशेषः शय्या-वसतिः शयनं वा यत्र प्रसारितपादैः सुप्यते संस्तारको-लघुतरं शयनमेव 'सीलधयगुणवेरमणपञ्चक्खाणपोसहोववासेहिं अहापरिग्गहिएहिं तवोकम्मेहिं अप्पाणं भावेमाणे'त्ति शीलवतानि-अणुव्रतानि गुणा-गुणव्रतानि विरमणानि-रागादिविरतिप्रकाराः प्रत्याख्यानानिनमस्कारसहितादीनि पौषधोपवासः-अष्टम्यादिपर्वदिनेषूपवसनम्, आहारादित्याग इत्यर्थः, 'णो कप्पइ अक्खसोयप्पमाणमेत्तपि जलं सयराहं उत्तरित्तए' अक्षश्रोतःप्रमाणा-गन्त्रीचक्रनाभिच्छिद्रप्रमाणा मात्रा यस्य तत्तथा, सयराह-अकस्मात् | हेलयेत्यर्थः, 'आहाकम्मिए' इत्यादि व्यक्त, नवरं 'रइए इ बत्ति रचितम्-औद्देशिकभेदो यन्मोदकचूर्णादि पुनर्मोदक-15 तया कूरदध्यादिकं वा यत्करम्बकादितया विरचितं तद्रचितमित्युच्यते, इह चेतिशब्द उपप्रदर्शने, वाशब्दो विकल्पे, | 'कान्तारभत्ते इ वत्ति कान्तारम्-अरण्यं तत्र भिक्षुकाणां निर्वाहणार्थ यत्संस्क्रियते तत्कान्तारभक्तमिति, 'दुभिक्खभत्ते इव'त्ति दुर्भिक्षभक्तं यद्भिक्षुकार्थ दुर्भिक्षे संस्क्रियते, औदेशिकादिभेदाश्चैते, वद्दलियाभत्ते इ वत्ति वर्दलिका-दुर्दिनं 'गिलाण
भत्ते इवत्ति ग्लानः सन्नारोग्याय यद्ददाति तद् ग्लानभक्त 'पाहुणगभत्ते इ वत्ति प्राघूर्णकः-कोऽपि क्वचिद्गतो यत्प्रतिसि*डये संस्कृत्य ददाति प्राघूर्णका वा-साध्वादय इहायाता इति यदापयति तत्वाघूर्णकभक्त 'मूलभोयणे इ वत्ति मूलानिमा पद्मासिन (पद्मसीना) टिकादीनां यावत्करणादिदं पदत्रयं दृश्यं 'कन्दभोयणे इ वत्ति कन्दा:-सूरणकन्दादयः 'फलभोयणे ४ इव'त्ति फलानि आधादीनां हरियभोयणे इवत्ति हरितानि-मधुरतृणकटुकभाण्डादीनि बीयभोयणे इ वत्ति बीजानि-शा*लितिलादीनि 'भोत्तए वत्ति भोक्तुं वा 'पायए वत्ति पातुं वा आधाकर्मकादिपानकादीनीति । अवज्झाणायरिए'त्ति अपध्या
SALMANSAR
दीप अनुक्रम
[५०]
अंबड-परिव्राजकस्य कथा
~340