SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ आगम (१२) प्रत सूत्रांक [४०] दीप अनुक्रम [५० ] भाग - १४ "औपपातिक" Eaton Intervation - मूलं [४०] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित... आगमसूत्र -[११], अंगसूत्र- [११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्तिः अंबड-परिव्राजकस्य कथा उपांगसूत्र-१ (मूलं+वृत्ति:) सम्भावनायाम्, एवंशब्दो वाक्यालङ्कारार्थः, 'उप्पलेति वा' उत्पलमिति वा, उत्पलादिपदानां चार्थभेदो वर्णादिभिर्लोकतोऽवसेयो, नवरं पुण्डरीकं-सितपद्मं 'पंकरणं'ति पङ्क-कर्दमः स एव रजः पद्मस्वरूपोपरञ्जनात् लक्ष्णावयवरूपत्वेन वा रेणुतुल्यत्वादिति, 'कामरएणं ति कामः शब्दो रूपं च स एव रजः कामरजस्तेन 'भोगरणं'ति भोगो-गन्धो रसः स्पर्शश्च 'मित्तणाइणियगसयणसंबंधिपरिजणेणं ति मित्राणि सुहृदः ज्ञातयः सजातीयाः निजका भ्रातृपुत्रादयः स्वजनामातुलादयः सम्बन्धिनः- श्वशुरादयः परिजनो - दासादिपरिकरः 'केवलं वोहिं बुजिहित्ति विशुद्धं सम्यग्दर्शनमनुभवि व्यति तलप्स्यत इत्यर्थः, 'अनंते'त्यादि, 'अनन्तम्'--अनन्तार्थविषयत्वात् 'अनुत्तरं 'सर्वोत्तमत्वात् 'निर्व्याघातं' कटकुव्या| दिभिरप्रतिहतत्वात् 'निरावरणं' क्षायिकत्वात् 'कृत्स्नं 'सकलार्थग्राहकत्वात् 'प्रतिपूर्ण' सकलस्वांशसमन्वितत्वात् 'केवलवरणाणदंसणे'त्ति केवलम् - असहायं अत एव वरं ज्ञानं च दर्शनं चेति ज्ञानदर्शनं ततः प्राक्पदाभ्यां कर्मधारयः, तत्र ज्ञानं विशेषावयोधरूपमिति दर्शनं- सामान्यावबोधरूपमिति, 'हीरणाओ'त्ति जन्मकर्म मर्मोद्घट्टनानि 'निंदणाओ' त्ति मनसा कुत्सनानि 'खिंसणाओ 'ति तान्येव लोकसमक्षं 'गरणाओ'त्ति कुत्सनान्येव च गर्हणीयसमक्षाणि 'तजणाओ'त्ति शिरोऽ| ङ्गुल्यादिस्फोरणतो ज्ञास्यसि रे जाल्मेत्यादिभणनानि 'तालणाओ'ति ताडना:- चपेटादिदानानि परिभवणाओ'त्ति आभाव्यार्थपरिहारेण न्यक्क्रियाः, 'पवहणाओ'त्ति प्रव्यथना भयोत्पादनानि 'उच्चावय'त्ति उत्कृष्टेतराः 'गामकंटय'त्ति इन्द्रियग्रामप्रतिकूला इति 'सिज्झिहिर'त्ति सेत्स्यति - कृतकृत्यो भविष्यति 'बुज्झिहिइ'त्ति भोत्स्यते- समस्तार्थान् केवलज्ञानेन 'मुचि For Parts Only ~344~
SR No.035014
Book TitleSavruttik Aagam Sootraani 1 Part 14 Vipakshrut and Auppatik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages384
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy