________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
----------- मूलं [४०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
तिकम्
प्रत
सूत्रांक
[४०]
लक्खणं पुरिसलक्खणं हयलक्खणं गयलक्खणं गोणलक्खणं कुक्कुडलक्खणं चकालक्खणं उत्सलक्खणं चम्म-18 अम्मदा औपपा
|लक्खणं दंडलक्षणं असिलक्षणं मणिलक्षणं काकणिलक्षणं वत्थुविज खंधारमाणं नगरमाण वधुनिवेसणं | वह पडिरचार पडिचारं चक्कवूह गहलवूहं सगडवूहं जुई निजुडं जुद्धातिजुद्धं मुढिजुद्धं बाहुजुर लयाजुद्ध इसत्य छरुप्पवाहंधणुम्वेयं हिरण्णपागं सुवण्णपागं चट्टखेडं खुत्ताखेडेणालियाखेडं पत्तच्छेज कडवफछेज सज्जीवं|| निजीचं सउणरुतमिति बावत्तरिकला सेहाविति सिक्खावेत्ता अम्मापिईर्ण उवणेहिति । तए णं तस्स दढपइपणस्स दारगस्स अम्मापियरो तं कलायरियं विपुलेणं असणपाणखाइमसाइमेणं वत्थगंधमल्लालंकारेण य सकारहिंति सम्माणेहिंति सकारेत्ता सम्माणेत्ता विपुलं जीवियारिहं पीइदाणं दलहस्सइ, विपुलं २त्ता पडिविसजेहिंति । तए णं से दढपइपणे दारए वावत्तरिकलापंडिए नवंगसुत्तपडिबोहिए अवारसदेसीभासाविसारए गीयरती गंधवणकुसले हयजोही गयजोहीरहजोही बाहुजोही बाहुप्पमही वियालचारी साहसिए अलं भोगसमत्थे आवि भविस्सइ । तए णं ढपइण्णं दारगं अम्मापियरो बावत्तरिकलापंडियं जाव अलं भोगसमत्थं | वियाणित्ता विउलेहि अण्णभोगेहिं पाणभोगेहिं लेणभोगेहिं वत्यभोगेहिं सयणभोगेहिं कामभोगेहि उवणिमं.
तेहिंति, तए णं से दढपइण्णे दारए तेहिं विउलेहि अण्णभोगेहिं जाव सयणभोगेहिं णो सजिहितिणो रजिहिति पणो गिज्झिहिति णो अज्झोववजिहिति, से जहाणामए उप्पले इ वा पउमे इ वा कुसुमे इ वा नलिणे इ वा
१ पब्मखेड्डु प्र०२ वेज्झखेडं प्र० ३ नेदं प्र०
GANAGAR
दीप अनुक्रम
R
॥९८
[५०]
अंबड-परिव्राजकस्य कथा
~335~