________________
आगम
(१२)
प्रत
सूत्रांक
[४०]
दीप अनुक्रम
[५० ]
भाग-१४ “औपपातिक” - उपांगसूत्र - १ ( मूलं + वृत्ति:)
मूलं [४०]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[११], अंगसूत्र - [११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्तिः
पुमत्ताए पचायाहिति । तए णं तस्स दारगस्स गन्भत्थस्स चैव समाणस्स अम्मापिणं धम्मे दढा पतिष्णा भविस्सह, से णं तत्थ णवण्हं मासाणं बहुपडिपुण्णाणं अट्टमाण इंदियाणं वीकंताणं सुकुमालपाणिपाए जाब ससिसोमाकारे कंते पिपदंसणे सुरूवे दारए पयाहिति, तए णं तस्स दारगस्स अम्मापियरो पढमे दिवसे ठिइवडियं काहिंति, बिइयदिवसे चंदसूरदंसणियं काहिंति, छडे दिवसे जागरियं कार्हिति एक्कारसमे दिवसे वीतिते णिव्वित्ते असुजायकम्मकरणे संपत्ते वारसा हे दिवसे अम्मापियरो इमं एपारूवं गोणं गुणणिष्फण्णं णामघेज्जं काहिंति - जम्हा णं अम्हं इमंसि दारगंसि गन्भत्यंसि चैव समाणंसि धम्मे दढपइण्णा तं होउ णं अहं दारए दडपणे णामेणं, तए णं तस्स दारगस्स अम्मापियरो णामधेजं करेहिंतिदढपइण्णेत्ति । तं दृढपणं दारगं अम्मापियरो साइरेगढवासजातगं जाणित्ता सोभर्णसि तिहिकरणणक्खत्तमुहुत्तंसि कलायरियस्स उवणेहिंति । तए णं से कलायरिए तं दडपणं दारगं लेहाइयाओ गणियप्पहाणाओ सउणरूप पज्जबसाणाओ बावन्तरि कलाओ सुत्ततो य अत्थतो य करणतोय सेहाविहिति सिखाविहिति, तंजहा - लेहं गणितं रूवं हं गीयं वाइयं सरगयं पुक्खरगयं समतालं जूयं जणवार्य पासकं अट्ठावयं पोरेकचं दगमट्टियं अण्णविहिं पाणविहिं वत्थविहिं विलेवणविहिं सयणविहिं अजं पहेलियं मागहियं गाहं गीयं सिलोयं हिरण्णजुत्ती सुवण्णत्ती गंधजुत्ती चुण्णजुत्ती आभरणविहिं तरुणीपडिकम्मं इत्थि१ दुक्खवज्ञातंति प्र०
Education International
अंबड-परिव्राजकस्य कथा
For Parts Only
~ 334~
www.andrary or