________________
आगम
(१२)
प्रत
सूत्रांक
[४०]
दीप
अनुक्रम
[५० ]
मूलं [४०]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित... आगमसूत्र -[११], अंगसूत्र- [११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्तिः
भाग-१४ “औपपातिक” - उपांगसूत्र - १ ( मूलं + वृत्ति:)
सुभगे ह वा सुगंधे इ वा पोंडरीए इ वा महापोंडरीए इ वा सतपत्ते इ वा सहस्सपत्ते इ वा सतसहस्सपत्ते इ वा पंके जाए जले संबुद्धे गोवलिप्पर पंकरएणं गोवलिव्ह जलरएणं, एवमेव दढपइण्णेवि दारए कामेहिं जाए भोगेहिं संबुडे गोवलिप्पिहिति कामरएणं णोवलिप्पिहिति भोगरएणं णोवलिप्पिहिति मित्तणाइणियगसयणसंबंधिपरिजणेणं, से णं तहारूवाणं घेराणं अंतिए केवलं बोहिं बुज्झिहिति केवलबोहिं बुज्झित्ता अगाराओ अणगारियं पञ्चहहिति । से णं भविस्सइ अणगारे भगवंते ईरियासमिए जाव गुत्तभयारी । तस्स णं भगवंतस्स एतेणं विहारेणं विहरमाणस्स अणते अणुत्तरे णिव्वाधार निरावरणे कसिणे पडिपुण्णे केवलवरणाणदंसणे समुप्पजिहिति । तए णं से दडपणे केवली बहूई वासाई केवलिपरियागं पाणिहिति, केवलिपरियागं पाउणित्ता मासियाए संलेहणाए अप्पाणं सित्ता सहि भत्ताई अणसणाए छेपत्ता जस्सहाए कीरइ णग्गभावे मुंडभावे अण्हाणए अदंतवणए केसलोए बंभचेरवासे अच्छत्तकं अणोवाहणकं भूमिसेज्जा फलहसेज्जा कहसेजा परधरपवेसो लद्धाबलद्धं परेहिं हीलणाओ खिंसणाओ जिंदणाओ गरहणाओ तालणाओ तज्जणाओ परिभवणाओ फवहणाओ उच्चावया गामकंटका वावी परीसहोवसग्गा अहियासिति तमट्ठमाराहित्ता चरिमेहिं उस्सासणिस्सासेहिं सिज्झिहिति बुज्झिहिति मुचिहिति परिणिव्वाहिति सच्चदुक्खाणमंतं करेहित्ति ॥ १४ ॥ ( सू० ४० ) ॥
इहैव ज्ञातान्तरमाह-'बहुजणेण 'मित्यादि व्यक्तं, नवरं 'पगइभट्याए' इत्यत्र यावत्करणादिदं दृश्यं - 'पगइवसंतयाए
Education Internation
अंबड-परिव्राजकस्य कथा
For Pale Only
~336~
waryra