________________
आगम
(१२)
प्रत
सूत्रांक
[३८]
–
दीप अनुक्रम [४४]
भाग-१४ “औपपातिक” - उपांगसूत्र - १ ( मूलं + वृत्ति:)
मूलं [... ३८]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[११], अंगसूत्र [११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्तिः
औपपा
तिकम
॥ ९० ॥
**%%% 4% *% *% *%%
| जलवासिणो बेलवासिणो रुक्खम् लिआ अंबुभक्खिणो वाउभक्खिणो सेवालभक्खिणो मूलाहारा कंदा|हारा तयाहारा पत्ताहारा पुष्पाहारा बीधाहारा परिसडियकंदमूलतयपत्तपुष्पफलाहारा जलाभि से अकढि* णगायश्रूया आयावणाहिं पंचग्गितावेहिं इंगालसोल्लियं कंडुसोल्लियं कंठसोल्लियंपिक अप्पाणं करेमाणा बहूई वासादं परियाय पाउणति बहई वासाई परियाय पाउणत्ता कालमासे कालं किच्चा उकोमेणं जोइसिएस देवेनु | देवत्ताए उववन्तारो भवति, पलिओवमं वाससयसहस्समम्भहिअं ठिई, आराहगा १, णो इणट्टे समझे १० ।
'गंगाकूलगति गङ्गाकूलाश्रिताः 'वानस्पत्थ 'त्ति बने-अटव्यां प्रस्था-प्रस्थानं गमनमत्रस्थानं वा वनप्रस्था सा अस्ति येषां तस्यां वा भवा वानप्रस्था:-'ब्रह्मचारी गृहस्थश्च, वानप्रस्थो यतिस्तथे' त्येवंभूततृतीयाश्रमवर्तिनः 'होत्तिय'त्ति अग्निहोत्रिकाः 'पोतिय'त्ति वस्त्रधारिणः 'कोत्तिय'त्ति भूमिशायिनः 'जन्नई'त्ति यज्ञयाजिनः 'सहुइ'ति श्राद्धाः 'थालइ'त्ति गृहीतभाण्डाः 'हुंबउड'त्ति कुण्डिकाश्रमणाः 'दंतुक्खलिय'त्ति फलभोजिनः 'उम्मज्जक'त्ति उन्मज्जनमात्रेण ये स्नान्ति 'संमज्जगत्ति उन्मज्जनस्यैवासकृत्करणेन ये स्नान्ति 'निमज्जक'त्ति स्नानार्थं निमग्ना एव ये क्षणं तिष्ठन्ति 'संपक्खाल'त्ति मृत्तिकादिघर्षणपूर्वकं ये क्षालयन्ति 'दक्खिणकूलगत्ति यैर्गङ्गाया दक्षिणकूल एव वस्तव्यम् 'उत्तरकुलग'त्ति उक्तवि| परीताः 'संखधमगत्ति शङ्खध्मात्वा ये जेमन्ति यद्यन्यः कोऽपि नागच्छतीति ' कूलधमगत्ति ये कूले स्थित्वा शब्द कृत्वा भुञ्जते 'मियलुद्धय'सि प्रतीता एव, 'हत्थितावसति ये हस्तिनं मारयित्वा तेनैव बहुकालं भोजनतो यापयन्ति 'उड्डग'ति ऊद्धीकृतदण्डा ये सञ्चरन्ति 'दिसापेक्खिणोत्ति उदकेन दिशः प्रोक्ष्य ये फलपुष्पादि समुच्चिन्वन्ति
Eucation International
For Pal Pal Use Only
~319~
उपपात०
सू० ३८
॥ ९० ॥