________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
----------------------------- मूलं [...३८] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
प्रत
सूत्रांक
SC-SROSCORRC
[३८]
वाकवासिणो' त्ति वल्कलवाससः 'चेलवासिणों त्ति व्यक्तं पाठान्तरे 'वेलवासिणो' त्ति समुद्रवेलासन्निधिवासिनः 'जलवासिणो' त्ति ये जलनिमग्ना एवासते, शेषाः प्रतीताः, नवरं 'जलाभिसेयकढिणगाया' इति ये अस्नात्वा न भुञ्जते है स्नानाद्वा पाण्डुरीभूतगात्रा इति वृद्धाः, पाठान्तरे जलाभिषेककठिनं गात्रं भूताः-प्राप्ता ये ते तथा, 'इंगालसोल्लिय' त्ति | अङ्गारैरिव पक्कं 'कंडुसोलियं' ति कन्दुपक्वमिवेति पलिओवर्म वाससयसहस्समब्भहिय' ति मकारस्य प्राकृतप्रभवत्वाद्ध
शतसहस्राभ्यधिकमित्यर्थः, अथवा पल्योपमं वर्षशतसहस्रमभ्यधिकं च पल्योपमादित्येवं गमनिका ॥१०॥ | से जे इमे जाव सन्निवेसेसु पव्वया समणा भवंति, तंजहा-कंप्पिया कुकुइया मोहरिया गीयरइप्पिया निचणसीला ते ण एएणं विहारेणं विहरमाणा बहाई वासाई सामण्णपरियाय पाउणंति पहई वासाई साम-|| |पणपरियायं पाणिशा तस्स ठाणस्स अणालोइअअप्पडिकंता कालमासे कालं किया उफोसेणं सोहम्मे कप्पे | कैदप्पिएम देवेसु देवत्ताए उचवत्तारो भवति, तहिं तेसिंगती तहिं तेसिं ठिती, सेसं तं चेष, णवरं पलिओवर्म
बाससहस्समभहियं ठिती ११ । से जे इमे जाव सन्निवेसेसु परिव्यायगा भवति, तंजहा-संखा जोई कविला k||भिउच्चा हंसा परमहंसा पहुउदया कुडिव्वया कण्हपरिवायगा, तत्थ खलु इमे अह माहणपरिवाषगा
भवति, तंजहा-कण्हे अ करकंडे य, अंबडे य परासरे। कण्हे दीवायणे चेव, देवगुत्ते अणारए ॥१॥ तस्थ खलु इमे अट्ठ खत्तियपरिब्वायया भवति, तंजहा-सीलई ससिहारे(य), णग्गई भग्गई तिअ । विदेहे राया रापी रोपारामे बलेति अ॥१॥ते गं परिब्वायगा रिउब्वेदजमुब्वेदसामवेयअहव्वणवेय इतिहासपंचमाणं
ALKAROBACC6+%
गाथा:
दीप अनुक्रम [४४-४८]
ESCR540
%
~320~