________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
---------- मूलं [...३८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
-%A6%965
प्रत सूत्रांक [३८]
आयान्तीष्वायान्ति शयानासु च शेरते इति, उक्तं च-"गावीहि समं निग्गमपवेससयणासणाद पकरेंति । भुंजंति जहा | गायी तिरिक्खवासं विहाविता ॥१॥" 'गृहिधर्माणों' गृहस्थधर्म एव श्रेयानित्यभिसन्धेर्देवातिथिदानादिरूपगृहस्थधर्मा| नुगताः 'धर्मचिन्तका' धर्मशाखपाठकाः सभासदा इत्यर्थः, 'अविरुद्धाः' वैनयिकाः उक्तं च-"अविरुद्धो विणयकरो देवा४ा ईणं पराएँ भत्तीए । जह वेसियायणसुओ एवं अन्नेऽवि नायबा ॥१॥" विरुद्धा-अक्रियावादिनः केचिदात्मायनभ्युपग-18 * मेन बाह्यान्तरविरुद्धत्वात्, वृद्धाः-तापसा वृद्धकाल एव दीक्षाभ्युपगमात्, आदिदेवकालोत्पन्नत्वेन च सकललिदिर
नामाद्यत्वात्, श्रावका-धर्मशास्त्रश्रवणाद् ब्राह्मणाः अथवा वृद्धश्रावका ब्राह्मणाः, एते प्रभृतिः-आदिर्येषां ते तैथा, 'णवणीय'ति म्रक्षणं 'सप्पिति घृतं 'फाणिय'ति गुडं 'णण्णत्थ एकाए सरिसबविगईए'त्ति न इति आहारनिषेधः अन्यत्र तां|
वर्जयित्वेत्यर्थः, एकस्याः सर्षपविकृतेः सर्षपतैलविकृतरित्यर्थः ९॥ FI से जे इमे गंगाकूलगा पाणपत्था तावसा भवंति, तंजहा-होत्तिया पोत्तिया कोत्तिया जपणई सहई घाल | बाहुँपउहा दत्तुक्खलिया उम्मजका सम्मजका निमज्जका संपक्खाला दक्षिणकूलका उत्तरकूलका संखधमका Mकूलधमका मिगलुद्धका हत्थितावसा उदंडका दिसापोक्विणो वाकवासिणो अंवुवासिणो चिलवासियो
BRE
ACCOCCASIC
दीप
अनुक्रम
४ि४)
गोभिः समं निर्गमप्रवेशशयनाशनादि प्रकुर्वन्ति । भुलते यथा गावस्तियन्यासं विभावयन्तः ॥ १॥ २ अविरुद्धो बिनयकरो 5 &| देवादीनां परया भक्त्या । यथा वैश्यायनसुतः एवमन्येऽपि ज्ञातव्याः ॥ १॥ ३ मूले अविरुद्धेत्यादितः समासः ।
~318~