________________
आगम
(१२)
प्रत
सूत्रांक
[३८]
–
दीप
अनुक्रम
[४४]
भाग - १४ "औपपातिक"
-
उपांगसूत्र-१ (मूलं+वृत्तिः)
मूलं [... ३८]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित... आगमसूत्र -[११], अंगसूत्र- [११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्तिः
Education International
| विषयपरतन्त्रतां ऋता-गता वशार्तास्ते सन्तो ये मृतास्ते वशार्तमृता वशर्तमृता वा शब्दादिरक्त हरिणादिवदिति 'णियाणमयगत्ति निदानं कृत्वा बालतपश्चरणादिमन्तो ये मृतास्ते तथा 'अंतोसहमयुग'त्ति अनुद्धृतभावशल्या मध्यवर्तिभलया| दिशल्या वा सन्तो ये मृताः 'गिरिपडियग'त्ति गिरे:-पर्वतात्पतिताः गिरिर्वा-महापाषाणः पतितो येषामुपरि ते तथा, एवं तरुपतितकाः, 'मरुपडियग' त्ति मरौ-निर्जलदेशे पतिता ये ते तथा, मरोर्वा - निर्जलदेशावयवविशेषात् स्थलादित्यर्थः पतिता ये ते तथा, 'भरपडियग' त्ति कचित्तत्र भरात् - तृणकर्पासादिभरात्पतिता भरो वा पतितो येषामुपरि ते तथा, 'गिरिपक्खंदोलया' गिरिपक्षे पर्वतपार्श्वे छिटङ्कगिरी वाऽऽत्मानमन्दोलयन्ति ये ते तथा तेषां च तदन्दोलनमन्दोलका स्पातेनात्मनो मरणार्थम्, एवं तरुपक्षान्दोलकादयोऽपीति, 'सत्थोवाडियग'त्ति शस्त्रेणात्मानमवपाटयन्ति-विदारयन्ति मरणार्थ ये ते तथा, 'बेहाणसिग'ति विहायसि आकाशे तरुशाखादावात्मन उल्लम्बनेन यन्मरणं भवति तद्वैहायसं तदस्ति येषां ते प्राकृतशैलीवशात् वेहाणसिया, 'गिद्धपगति ये मरणार्थ पुरुषकरिकरभ रासभादिकलेवरमध्ये निपतिताः सन्तो गृधैः स्पृष्टास्तुण्डैर्विदारिता वियन्ते ते गृध्रस्पृष्टकाः 'असंकिलिङपरिणाम'त्ति संक्लिष्टपरिणामा हि महार्तरौद्रध्याना वेशेन देवत्वं न लभन्त इति भावः ६ ।
से जे इमे गामागरणवरणिगमरायहाणिखेडकच्चडमडंबदोणमुह पट्टणासमसंवाहसंनिवेसेसु मणुआ भवंति, | तंजहा-पगइभद्दगा पगडवसंता पाइपतणुकोह माणमायालोहा मिउमद्दवसंपण्णा अल्लीणा विणीआ अम्मा| पिउनुस्मृसका अम्मापिईणं अणतिकमणिज्जवयणा अपिच्छा अप्पारंभा अप्यपरिग्गहा अप्पेणं आरंभेणं
For Parts Only
~314~