SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ आगम (१२) भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्तिः ) ---------- मूलं [...३८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति: ***** प्रत औपपा- उल्लम्बितानां वैहायसिकशब्देन वक्ष्यमाणत्वादिति, 'लंबियगत्ति लम्बितका:-तरुशाखायां वाही बद्धाः 'पंसियगत्ति उपपात तिकम् शाEिHTEENETIMES धर्षितकाश्चन्दनमिव दृषदि घोलियय'त्ति घोलितका दधिघट इव पट इव वा 'फालियय'त्ति स्फालितकाः कुठारेण दारु सू०३८ ॥८७॥ वच्छाटकबद्वा, पुस्तकान्तरे 'पीलियग'त्ति पीडितका यन्त्ररिक्षुवदिति 'मूलाइयगति शूलाचितकाः शूलिकाप्रोताः 'सूलभिन्नग'त्ति मस्तकोपरि निर्गतशूलिकाः 'खारवत्तिय'त्ति क्षारेण क्षारे वा तोक्षकतरुभस्मादिनिर्मितमहाक्षारे वर्तिता-वृत्ति कारिताः तत्र क्षिप्ता इत्यर्थः, क्षारपात्र या कृता:-क्षारपात्रिताः तं भोजितास्तस्य वाऽऽधारतां नीता इत्यर्थः, 'वझवत्तिछाय'त्ति वर्धेण सह वृत्तिं कारिताः बर्द्धपात्रिता वा-तेन बद्धा इत्यर्थः, उत्पाटितबद्धा था, 'सीहपुच्छियय'त्ति इह पुषछश-II ब्देन मेहनं विवक्षितम् उपचारात् ततः सीहपुच्छकृतं सञ्जातं वा येषां ते सिंहपुग्छितास्त एव सिंहपच्छितकाः, सिंहस्य हि || |मैथुनानिवृत्तस्यात्याकर्षणात् कदाचिन्मेहनं त्रुट्यति एवं ये क्वचिदपराधे राजपुरुषैत्रोटितमेहनाः क्रियन्ते ते सिंहपुच्छि|तका व्यपदिश्यन्त इति, अथवा कृकाटिकातः पुतप्रदेश यावद्येषां वर्ध उत्कर्त्य सिंहपुच्छाकारः क्रियते ते तथोच्यन्ते इति, ॥ दयग्गिदहग'त्ति दवाग्निः-दावानलस्तेन ये दग्धास्ते तथोक्ताः 'पंकोसन्नग'त्ति पङ्के ये अवसन्नाः-सर्वथा निमग्नास्ते पङ्का-४ वसन्नाः 'पंके खुत्तगत्ति पके मनाङ्ग मनाः केवलं तत उत्तरीतुमशक्काः 'वलयमयग'त्ति वलन्तः-संयमाद् भ्रश्यन्तः अथवा | ।॥८७॥ बुभुक्षादिना बेल्लन्तो ये मृतास्ते वलन्मृतकाः 'वसट्टमयग'त्ति वशेन-विषयपारतन्त्र्येण ऋता:-पीडिता वशार्ताः, वशं वा सूत्रांक [३८] दीप अनुक्रम *** ४ि४) १ मोक्षक प्र० ~313~
SR No.035014
Book TitleSavruttik Aagam Sootraani 1 Part 14 Vipakshrut and Auppatik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages384
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy