________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
---------- मूलं [...३८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
औपपा
सू०३८
प्रत
सूत्रांक
[३८]
अप्पेणं समारंभेणं अपेणं आरंभसमारंभेणं वित्तिं कप्पेमाणा बहूई वासाई आउअं पालंति पालित्ता कालतिकम् |
Xमासे कालं किया अपणतरेसु वाणमंतरेसु देवलोएम देवत्ताए उववत्तारो भवति, तहिंतेसिं गती तहिं | ॥८८॥ तसिं ठिती तहिं तेसिं उववाए पण्णत्ते, तेसि णं भंते ! देवाणं केवइअं कालं ठिती पण्णता?, गोयमा!
चपदसवाससहस्सा । • 'पगइभद्दग'त्ति प्रकृत्या स्वभावत एव न परानुवृत्त्यादिना भद्रका:-परोपकारकरणशीलाः प्रकृतिभद्रकाः 'पगइउव-13 संता' इत्यत्र उपशान्ताः-क्रोधोदयाभावात् 'पगइतणुकोहमाणमायलोह'त्ति सत्यपि कषायोदये प्रतनुक्रोधादिभावाः 'मिजमद्दवसंपन्न'त्ति मृदु यन्मार्दवम्-अत्यर्थमहङ्कतिजयं ये सम्पन्नाः-प्राप्तास्ते तथा 'आलीण'त्ति आलीना-गुरुमाश्रिताः, भग त्ति क्वचित्तत्र भद्रकाः-अनुपतापकाः सेव्यशिक्षागुणात्, तत एव विनीताः, एतदेवाह-'अम्मापिऊण सुस्सूसगा' अम्बापित्रोः शुश्रूषकाः-सेवकाः, अत एव 'अम्मापिऊणं अणइक्कमणिजवयणा' इहैवं सम्बन्धः-अम्बापित्रोः सत्कमनतिक्रमणीय वचनं येषां ते तथा, तथा 'अप्पिच्छा' अमहेच्छाः 'अप्पारंभा अप्पपरिग्गह'त्ति इहारम्भः-पृथिव्यादिजीवोपमर्दः कृष्यादिरूपः परिग्रहस्तु-धनधान्यादिस्वीकारः, एतदेव वाक्यान्तरेणाह-'अप्पेण आरंभेग मित्यादि, इहारम्भो-जीवानां विनाशः| समारम्भः-तेषामेव परितापकरणं, आरम्भसमारम्भस्त्वेतद्यं, वित्तिति वृत्ति-जीविका कप्पेमाण'त्ति कल्पयन्तः कुर्वाणाः७)
१ सय इति प्र०।
दीप
अनुक्रम
CANCE
Vi
॥
८
॥
४ि४)
~315~