________________
आगम (११)
भाग-१४ “विपाकश्रुत" - अंगसूत्र-११ (मूलं+वृत्ति:)
श्रुतस्कंध: [१], ----------------------- अध्ययनं [१] ---------- ---------- मूलं [६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११] विपाकश्रुत मूलं एवं अभयदेवसूरिरचितावृत्ति:
༼ ཤྩ ཟླ།
KAAAAE
पाउन्भूए जे णं से दारए आहारेति से णं खिप्पामेव विद्धंसमागच्छति पूयत्साए सोणियत्ताए य परिणमति, तंपिय से पूर्व च सोणियं च आहारेति, तते णं सा मियादेवी अन्नया कयाईनवण्हं मासाणं बहुपडिपुत्राणं दा-13 रगं पयाया जातिअंधे जाव आगइमित्ते, तते णं सामियादेवी तं दारगं हुंडं अंधारूवं पासति २त्ता भीया ४ अम्मधाई सद्दावेति २त्ता एवं बयासी-गच्छह णं देवाणुप्पिया! तुम एयं दारगं एगते उकुरुडियाए उज्झाहि, तते णं सा अम्मधाई मियादेवीए तहत्ति एयमट्ठ पडिमुणेति २त्ता जेणेव विजए खत्तिए तेणेच उवागच्छइ तेणेव उवागच्छित्ता करयलपरिग्गहियं एवं वयासी-एवं खलु सामि! मियादेवी नवहं मासाणं जाव आगतिमित्ते, तते णं सा मियादेवी तं टुंडं अंधारूवं पासति २त्ता भीया तत्था उध्विग्गा संजायभया ममं सद्दावेइ २त्ता एवं वयासी-गच्छह णं तुम्भे देवाणुप्पिया! एवं दारगं एगते उकुरुडियाए उज्झाहि, तं संदिसह णं सामी! तं दारगं अहं एगते उज्झामि उदाहु मा?, तते णं से विजए खत्तिये तीसे| अम्मधाईए अंतिए एयमदं सोचा तहेव संभंते उट्ठाए उद्वेति उट्ठा २त्ता जेणेव मियादेवी तेणेव उवागच्छ
१ 'जाइअंधे' इत्यत्र यावत्करणात् 'जाइमूए' इत्यादि दृश्यं, 'हुंडं ति अव्यवस्थिताकावयव 'अंधारूवंति अन्धाकृतिः, भीया' इत्यत्रैतदृश्य 'तत्था उम्बिग्गा संजायभया' भयप्रकर्षाभिधानायैकार्थाः शब्दाः, 'करयले त्यत्र 'करयलपरिग्गहियं दसणहं| मथए अंजलिं ?' इति दृश्य, 'नवण्ह'मित्यत्र 'मासाणं बहुपडिपुन्नाण'मित्यादि दृश्य, तथा 'जाइअंधमित्यावि च, 'संभतेति उत्सुकः 'उडाते उद्देइति उत्थानेनोत्तिष्ठति, 'पय'त्ति प्रजाः-अपत्यानि, 'रहस्सिगयंसि'त्ति राहस्थिके विजने इत्यर्थः ।
414-%%**
ཟླ ༔
~31~