________________
आगम
(११)
भाग-१४ “विपाकश्रुत" - अंगसूत्र-११ (मूलं+वृत्ति:)
श्रुतस्कंध: [१], ----------------------- अध्ययनं [१] ---------- ---------- मूलं [६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११]"विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
है पूर्वभवः
विपाके 18वा गिण्हित्तए वा किमंग पुण दसणं वा परिभोग वा १, सेयं खलु मम एवं गम्भ षहहिं गब्भसाडणाहि य ११मृगापुश्रुत०१
पाडणाहि य गालणाहि य मारणाहि य साडित्तए वा ४, एवं संपेहेइ संपेहित्ता बहणि खाराणि य कडु- त्रीयाध्य.
याणि य तूवराणि य गभसाढणाणि य खायमाणी य पीयमाणी य इति तं गम्भं साडित्तए वा ४ नो मृगापुत्र॥४२॥
चेवणं से गन्भे सडइ वा ४। तते णं सा मियादेवी जाहे नो संचाएति तं गन्भं साडेत्तए वा ४ ताहे| संता तंता परितंता अकामिया असवसा तं गन्भं दुहंदुहेणं परिवहइ, तस्स णं दारगस्स गम्भगयस्स चेव अह नालीओ अम्भितरप्पवहाओ अट्ठ नालीओ बाहिरपवहाओ अट्ठ पूयप्पवहाओ अट्ट सोणियप्पवहाओ दुवे दुवे कपणतरेसु दुवे दुवे अछित्तरेसु दुवे दुवे नक्कंतरेसु दुवे दुवे धमणिअंतरेसु अभिक्खणं अभिक्खणं टू पूयं च सोणियं च परिसवमाणीओ २ चेव चिट्ठति, तस्स णं दारगस्स गन्भगयस्स चेव अग्गिए नामं वाही
१ किमंग पुण'त्ति किं पुन: 'अंग' इत्यामन्त्रणे 'गब्भसाडणाहि यत्ति शातना:-गर्भस्य खण्डशो भवनेन पतनहेतवः 'पाडणाहि य'त्ति पातनाः यैरुपावैरखण्ड एव गर्भः पतति 'गालणाहि यत्ति वैर्गों द्रवीभूय क्षरति 'मारणाहि यत्ति मरणहेतवः। २ अकामिय'त्ति निरभिलाषाः 'असयवस'ति अस्वयंवशा 'अट्ट नालीओन्ति अष्टौ नाड्यः-शिराः 'अभितरप्पवहाउ'त्ति शरीरस्याभ्यन्तर एव रुधिरादि सवन्ति यास्तालथोच्यन्ते, 'बाहिरप्पवहाउत्ति शरीराहिः पूषादि क्षरन्ति यास्तास्तथोक्ताः, पता एव पोडश ४ विभज्यन्ते 'अट्टे'त्यादि, कथमित्याह-'दुवे दुति द्वे पूयप्रवाहे द्वे च शोणितप्रवाहे, ते च केयाह-कन्नंतरेसु' श्रोत्ररन्ध्रयोः,
एवमेताश्चतस्रः, एवमन्या अपि व्याण्येयाः, नवरं धमन्य:-कोष्टकद्दडान्तराणि 'अग्गियएति अनिको भस्मकाभिधानो वायुविकारः
24544
~30~