________________
आगम
(११)
भाग-१४ “विपाकश्रुत" - अंगसूत्र-११ (मूलं+वृत्ति:)
श्रुतस्कंध: [१], ----------------------- अध्ययनं [१] ---------- ---------- मूलं [६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११] विपाकश्रुत' मूलं एवं अभयदेवसूरिरचिता वृत्तिः
https
सेणं सागरोवमद्वितीएम नेरइएसु नेरइयत्ताए उववन्ने, से णं ततो अणंतरं उध्वहित्ता इहेव मियग्गामे गगरे। विजयस्स खसियस्स मियाए देवीए कुञ्छिसि पुत्तत्ताए उववन्ने, सते णं तीसे मियाए देवीए सरीरे वेयणा पांउम्भूया उज्जला जाव जलंता, जप्पभिइंच णं मियापुसे दारए मियाए देवीए कुञ्छिसि गम्भताए उववन्ने तप्पमिइंच मियादेवी विजयस्स अणिहा अर्कता अप्पिया अमणुन्ना अमणामा जाया यावि होत्था, तते णं तीसे मियाए देवीए अन्नया कयाई पुन्वरत्तावरसकालसमयंसि कुबजागरियाए जागरमाणीए इमे एयारूवे अजास्थिए जाव समुप्पज्जित्था-एवं खलु अहं विजयस्स खसियस्स पुचिट्ठा ६ धेज्जा वेसासिया अणुमया आसी, जप्पभिई च णं मम इमे गम्भे कुञ्छिसि गन्भत्ताए उववन्ने तप्पभिई घणं अहं विजयस्स खत्तियस्स अणिवा जाव अमणामा जाया यावि होत्था, निच्छति णं विजए खसिए मम नाम या गोयं
१'पुब्बरतावरत्तकालसमयंसि'त्ति पूर्वरात्रो-रात्रेः पूर्वभाग: अपररात्रो-रात्रेः पश्चिमो भागस्ताक्षणो यः कालसमयः कालरूपः समयः स तथा तत्र 'कुटुंबजागरियाए'त्ति कुटुम्बचिन्तयेत्यर्थः, 'अज्झस्थिए'त्ति आध्यात्मिकः आत्मविषयः, इह चान्यान्यपि पदानि दृश्यानि, तपथा-'चिंतिए'त्ति स्मृतिरूपः 'कप्पिए'ति बुझ्या व्यवस्थापितः 'पथिए'त्ति प्रार्थितः प्रार्थनारूपः 'मणोगए'त्ति मनस्खेव वृत्तो बहिरप्रकाशितः संकल्प:-पर्यालोचः, 'इढे त्यादीनि पचकार्थिकानि प्राग्वत् , 'धिजेत्ति ध्येया 'वेसासिय'त्ति | विश्वसनीया 'अणुमय'ति विप्रियदर्शनस्य पश्चादपि मता अनुमतेति, 'नाम'ति पारिभाषिकी सझा 'गोय'ति गोत्रं-भान्वर्थिकी सब्यौवेति
~29~