SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ आगम (१२) भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्तिः ) ---------- मूलं [...३८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति: औपपा तिकम् 11८५॥ प्रत सूत्रांक [३८] क्खायपावकम्मे असंयतः-असंयमवान् अविरतः-तपसिन विशेषेण रतः, अथवा कस्मादसंयतो?, यस्मादविरतो-विरतिव-|उपपात. |र्जितः, तथा न प्रतिहतानि-सम्यक्त्वप्राप्त्या इस्वीकृतानि प्रत्याख्यातानि च-सर्वविरतिप्रतिपत्तितः प्रतिषेधितानि पाप-18 सू०३८ कर्माणि-ज्ञानावरणादीनि येन स तथा, अथवा प्रतिहतानि अतीतकाल कृतानि निन्दाद्वारेण प्रत्याख्यातानि अनागतका| लभावी नि निवृत्तितः पापकर्माणि-प्राणातिपातादिपापक्रिया येन स तथा, तन्निषेधेनाप्रतिहतप्रत्याख्यातपापकर्मा, ततः पूर्व-| लापदाभ्यां सह कर्मधारयः, अत एव 'सकिरिए' सक्रियः-कायिक्यादिक्रियायुक्तः 'असंवुडे' असंवृतः-अनिरुद्धेन्द्रियः 'एग-1 | तदंडे' एकान्तेनैव-सर्वथैव दण्डयत्यात्मानं परं वा पापप्रवृत्तितो यः स एकान्तदण्डः, 'एगंतवाले' सर्वथा मिथ्याष्टिः अत एव 'एगंतसुत्ने' सर्वधा मिथ्यात्वनिद्रया प्रसुप्तः 'पापकर्म ज्ञानावरणाघशुभं कर्म 'अण्हाइ' आनीति-आश्रवति बनातीत्यर्थः, हन्तेति कोमलामन्त्रणे प्रत्यवधारणार्थों वा, 'अण्हाइ'त्ति आनौत्येव बनात्येवेत्युत्तरं, न ह्यसंयतादिविशेपणो जीवः कस्याश्चिदवस्थायां कर्म न वनातीति १ । तृतीयसूत्रे 'णण्णस्थ चरिममोहणिज कम्मं वेदेमाणे वेअणिज कम्मं | |बंधद णो मोहणिजे ति नन्नत्यत्ति-नवरं केवलमित्यर्थः, चरममोहनीयं सूक्ष्मसम्परायगुणस्थानके लोभमोहनीयसूक्ष्मकिट्टिकारूपं वेदयन् वेदनीयं बनाति, अयोगिन एव वेदनीयस्यावन्धकत्वात्, न पुनर्मोहनीयं वनाति, सूक्ष्मसम्परायस्य मोहनीयायुष्कवर्जानां पण्णामेव प्रकृतीनां बन्धकत्वात् , यदाह-"सत्तविहबंधगा होति पाणिणो आउपजियाणं तु । तह | । १ सप्तविधबन्धका भवन्ति प्राणिन आयुर्वानानेव । तथा सूक्ष्मसम्परायाः पड्डिधवन्धका विनिर्दिष्टाः ॥ १॥ मोहायुर्वानां प्रकृतीनां ते तु बन्धका भणिताः । दीप अनुक्रम ४ि४) ~309~
SR No.035014
Book TitleSavruttik Aagam Sootraani 1 Part 14 Vipakshrut and Auppatik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages384
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy