________________
आगम
(१२)
– ཛམྦྷཡྻ
[३८]
अनुक्रम [४४]
भाग-१४ “औपपातिक” - उपांगसूत्र - १ ( मूलं + वृत्ति:)
मूलं [... ३८]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित... आगमसूत्र -[११], अंगसूत्र- [११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्तिः
एगंतसुते पावकम्मं अण्हाति ? हंता अण्हाति १ । जीवे णं भंते ! असंजअअविरअअप्पडियपचक्खाय| पावकम्मे सकिरिए असंबुडे एगंतदंडे एगंतवाले एगंतसुते मोहणिज्जं पावकम्मं अण्हाति?, हंता अण्हाति २ । जीवे णं भंते । मोहणिज्जं कम्मं वेदेमाणे किं मोहणिजं कम्मं बंधइ ? वेअणिज्जं कम्मं बंधह १, गोअमा !, | मोहणिपि कम्मं बंधइ वेअणिपि कम्मं बंधति, णण्णत्थ चरिममोहणिलं कम्मं वेदेमाणे वेअणि कम्मं बंध णो मोहणिज्वं कम्मं बंधइ ३ | जीवे णं भंते ! असंजए अधिरए अप्पडियपचक्रवायपावकम्मे सकिरिए असंबुडे एगंतदंडे एगंतवाले एतते ओसण्णतसपाणघाती कालमासे कालं किच्चा णिरइएस उबवजंति ?, हंता उववजंति ४ | जीवे णं भंते! असंजए अविरए अपडियपचक्खायपावकम्मे इओ हुए पेचा देवे सिआ ?, गोअमा! अत्थेगइया देवे सिया अत्थेगइया णो देवे सिया, से केणद्वेणं भंते ! एवं युचइ-अत्थे| गइआ देवे सिआ अत्थेगहआ णो देवे सिआ ?, गोयमा !, जे इमे जीवा गामागरणयर निगमरायहाणि| खेड कब्बड मडंबदोणमुह पहणासमसंवाहसण्णिवेसेसु अकामतव्हाए अकामछुहाए अकामबंभचेरवासेणं अका| मअण्हाण कसीपायवदंसमसगसेअजल मल्ल पंकपरितावेणं अप्पतरो वा भुजतरो वा कालं अप्पाणं परिकिलेसंति अप्पतरो वा भुज्यतरो वा कालं अप्पाणं परिकिलेसित्ता कालमासे कालं किचा अण्णतरेसु वाणमंत| रेसु देवलोएस देवताए उबवत्तारो भवति, तहिं तेसिं गती तहिं तेसिं ठिती तहिं तेसिं उपवास पण्णत्ते अथाभिधित्सितोपपातस्य कर्मबन्धपूर्वकत्वात् कर्मबन्धमरूपणायाह 'जीवे ण' मित्यादि, 'असंजय अविरय अप्प डिहयपच्च
Internationa
For Parts Only
~308~