SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ आगम (१२) भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्तिः ) ---------- मूलं [...३८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति: उपपात. तिकम् प्रत सूत्रांक [३८] औपपा- 15 हित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छति तेणेव उवागच्छित्ता समणं भगवं महावीर तिक्खुत्तो आयाहिणं पयाहिणं करेति तिक्खुत्तो आयाहिणं पयाहिणं करेत्ता वंदति णमंसति वंदिता म-14 |सित्ता णचासण्णे णाइदूरे सुस्सूसमाणे णमंसमाणे अभिमुहे विणएणं पंजलिउडे पजुधासमाणे एवं चपासी। ॥८४॥ 'जायसहे जाता-प्रवृत्ता श्रद्धा-इच्छाऽस्येति जातश्रद्धः, क ?-वक्ष्यमाणानां पदार्थानां तस्वपरिज्ञाने, 'जायसंसए' | जातः संशयोऽस्येति जातसंशयः, संशयस्त्वनिर्धारितार्थ ज्ञानमुभयवस्त्वंशावलम्बितया प्रवृत्त, स त्वेवं तस्य भगवतो जातः, यथा-श्रीमन्महावीरवर्द्धमानस्वामिना प्रथमाङ्गप्रथम श्रुतस्कन्धप्रथमाध्ययने प्रथमोदेशके आत्मन उपपात उक्तः, सी किमसत एवात्मनः उत सतः परिणामान्तरापत्तिरूपः, 'जायकोउहाले' जातं कुतूहलं-कौतुकं यस्य स तथा, कीशमुपपातं | भगवान्वक्ष्यतीत्येवंरूपजातश्रवणीत्सुक्य इत्यर्थः, 'उष्पन्नसडे' प्रागभूता उत्पन्ना श्रद्धा यस्य स उत्पन्नश्रद्धः, अथोत्पन्नश्रद्ध-18 स्वस्य जातश्रद्धत्वस्य च कोऽर्थभेदो, न कश्चिद्, अथ किमर्थं तत्प्रयोगः?, उच्यते, हेतुखप्रदर्शनार्थः, तथाहि-उत्पन्नश्रद्धत्वाजातश्रद्धः प्रवृत्तश्रद्ध इत्यर्थः, 'संजायस?' इत्यादौ च संशब्दः प्रकर्षादिवचनः, अपरस्त्वाह-जाता श्रद्धा प्रष्टुं | यस्य स जातश्रद्धः, कथं जातश्रद्धो ?, यस्माजातसंशयः, कथं संशयः अजनि ?, यस्मात् प्राकुतूहलं-किंविधो नामाय-18 भुपंपातो भविष्यतीत्येवंरूपमित्येष तावदवग्रहः, एवमुत्पन्नसजातसमुत्पन्नश्रद्धादय ईहापायधारणाभेदेन वाच्या इति | उपोद्घातग्रन्धो व्याख्यातः। जीवे णं भंते ! असंजए अविरए अप्पडिहयपञ्चक्खायपावकम्मे सकिरिए असंवुढे एगंतदंडे एगंतवाले दीप अनुक्रम ॥८४ ॥ ४ि४) ~307~
SR No.035014
Book TitleSavruttik Aagam Sootraani 1 Part 14 Vipakshrut and Auppatik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages384
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy