SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ आगम (१२) – ཛཡྻཱཡྻ [३८] अनुक्रम [४४] भाग-१४ “औपपातिक” - उपांगसूत्र - १ ( मूलं + वृत्ति:) मूलं [... ३८] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[११], अंगसूत्र [११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्तिः सुहुमसंपराया छबिहबंधा विणिद्दिा || १ || मोहाउयवजाणं पयडीणं ते उ बंधगा भणिया " ३ । अथाभिधित्सितोपपातनिरूपणायाह- 'जीवे ण' मित्यादि, व्यक्तं, नवरं 'उस्सणं'ति बाहुल्यतः 'कालमासे कालं किञ्च त्ति मरणावसरे मरणं विधायेत्यर्थः ४ । 'इओ चुए पेचत्ति इतः स्थानान्मर्त्यलोकलक्षणाच्युतो भ्रष्टः प्रेत्य' जन्मान्तरे देवः स्यात्, 'से केणद्वेणं ति अथ केन कारणेनेत्यर्थः, 'जे इमे जीव'त्ति य इमे प्रत्यक्षासन्नाः जीवाः - पञ्चेन्द्रियतिर्यङा नुष्यलक्षणाः, ग्रामागरादयः प्राग्वत्, 'अकामतण्हाए' ति अकामानां - निर्जराद्यनभिलाषिणां सतां तृष्णा-वृद् अकामतृष्णा तया एवमन्यत्पदद्वयम्, 'अकाअण्हाणगसीयाय वदंसम सगसेयजल मल्लपकपरितावेणं' इह स्वेदः - प्रस्वेदो याति च लगति चेति जलो-रजोमात्रं मलःकठिनीभूतः पङ्को मल एव स्वेदेनाद्रींभूतः अस्त्रानादयस्तु प्रतीताः अस्नानादिभिर्थः परितापः स तथा तेन, 'अप्पतरो वा | भुज्जतरो वा कालति प्राकृतत्वेन विभक्तिपरिणामादल्पतरं वा भूयस्तरं वा कालं यावत् 'अण्णतरेसु'त्ति बहूनां मध्ये | एकतरेषु 'वाणमंतरेसु'त्ति व्यन्तरेषु देवलोकेषु देवजनेषु मध्ये 'तहिं तेसिं गइ'त्ति 'तस्मिन्' - चानमन्तरदेवलोके 'तेषाम्'असंयतादिविशेषणजीवानां 'गतिः' गमनं 'ठिइ'त्ति अवस्थानम् 'उबवाओ'त्ति देवतया भवनम् । तेसि णं भंते! देवाणं केवइअं कालं ठिई पण्णत्ता १, गोअमा ! दसवाससहस्साई ठिई पण्णत्ता, अत्थि णं भंते ! तेसिं देवाणं इही वा जुई वा जसे ति वा बले ति वा वीरिए इ वा पुरिसक्कारपरिकमे इ वा ?, हंता अस्थि, ते णं भंते ! देवा परलोगस्साराहगा ?, णो तिणठ्ठे समट्ठे ५ । से जे इमे गामागरणयरणिगमरायहा Education International For Parts Only ~310~ www.landbrary or
SR No.035014
Book TitleSavruttik Aagam Sootraani 1 Part 14 Vipakshrut and Auppatik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages384
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy