________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
---------- मूलं [३५-३७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
सूत्रांक
[३५-३७]
क्खह, रमणं आइक्खमाणा अकरणं पावाणं कम्माणं आइक्खह, णस्थि णं अपणे केइ समणे वा माहणे|8| &चा जे एरिसं धम्ममाइक्खित्तए, किमंग पुण इत्तो उत्तरतरं, एवं वदित्ता जामेव दिसं पाउन्भूआ तमेव दिसं पडिगया ।। (सू०३५)।तए णं कृणिए राया भंभसारपुत्ते समणस्स भगवओ महावीरस्स अंतिएर धर्म सोचा णिसम्म हतुजावहियए उठाए उद्देइ उठाए उद्वित्सा समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेति २त्ता वंदति णमंसति वंदित्ता णमंसित्ता एवं वयासी-नुअक्खाए ते भंते! णिग्गंथे, पावषणे जाव किमंग पुण एत्तो उत्तरतरं?, एवं वदित्ता जामेव दिसं पाउन्भूए तामेव दिसं पडिगए। ४ (सू० ३६)॥तए णं ताओ सुभद्दापमुहाओ देवीओ समणस्स भगवओ महावीरस्स अंतिए धम्म 8 & सोचा णिसम्म हतुजावहिअयाओ उठाए उछित्ता समणं भगवं महावीरं तिक्खुसो आयाहिणं पयाहिणं ॥ करेन्ति २त्ता चंदंति णमंसंति वंदित्ता णमंसित्ता एवं वयासी-सुअक्खाए ते भंते ! णिग्गंधे पावयणे जाब || किमंग पुण इत्तो उत्तरतरं, एवं वदित्ता जामेव दिसि पाउन्भूआओ तामेव दिसि पडिगयाओ। ★ समोसरणं सम्मत्तं ॥ (सू०३७)॥
'महइमहालिया महवपरिस'त्ति महातिमहती-अतिगरीयसी महत्पर्षत्-महत्त्वोपेतसभा महतां समूह इत्यर्थः, 'मणूस४|| परिस'त्ति तु व्यक्तमेव, 'सोच्चा निसम्मति श्रुत्वा-आकर्ण्य निशम्य-अवधार्येति 'उहाए उद्देई'त्ति उत्थया-कायस्योय-115 लाभवनेन 'सुयक्खाए'त्ति मुष्ठु आख्यातं सामान्यभणनतः 'सुपण्णत्ते' सुष्टु प्रज्ञप्तं विशेषभणनतः 'सुभासिए' सुभाषितं वचन-1
दीप
अनुक्रम [४१-४३]
भगवत् महावीरस्य धर्मदेशनया: [प्रवचनस्य] वर्णनं
~304~