________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
------------- मूलं [...३४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
औपपा-
श्रीवीरदे०
प्रत
तिकम्
भोगपरिभोगपरिमाणं, चत्तारि सिक्खावयाई, तंजहा-सामाइअं देसावगासियं पोसहोववासे अतिहिनाद
सिहाववास अतिहिस- यअस्स विभागे, अपच्छिमा मारणंतिआ संलेहणाजसणाराहणा अपमाउसो! अगारसामइए धम्मे पण्णसे. धम्मस्स सिक्खाए उचाहिए समणोचासए समणोवासिआ वा विहरमाणे आणाइ आराहए भवति ।
अर
सू०३४
सूत्रांक
॥८॥
[३४]
*********
'अपपिछमा मारणन्तिया सलेहणाझुसणाराहणा' अपच्छिमत्ति-अकारस्थामङ्गलपरिहारार्थखात्पश्चिमा-पश्चात्कालभा-IA | विनी अत एव मारणान्तिकी मरणरूपे अन्ते-अवसाने भवा मारणान्तिकी संलेखना-कायस्य तपसा कृशीकरणं तस्याः। जूषणा-सेवा संलेखनाजूषणा आराधना-ज्ञानादिगुणानां विशेषतः पालना ॥ ३४ ॥
तए णं सा महतिमहालिया मणूसपरिसा समणस्स भगवओ महावीरस्स अंतिए धम्मं सोचा णिसम्म | | हतुजावहिअया उडाए उद्वेति, उढाए उहित्ता समणं भगवं महावीर तिक्खुसो आयाहिणं पयाहिणं || || करेइरत्ता चंति णमंसति वंदित्ता णमंसित्ता अत्धेगइआ मुंडे भवित्ता अगाराओ अणगारियं पब्वइए,॥४
अत्धेगइआ पंचाणुब्बइयं सत्तसिक्खाबइ दुवालसविहं गिहिधम्म पडिवण्णा, अवसेसा णं परिसा समणं मा भगवं महावीरं वंदति णमंसति वंदित्ता णमंसित्ता एवं वयासी-सुअक्खाए ते भंते !णिग्गंथे पावणे
M |एवं सुपपणसे सुभासिए सुविणीए सुभाविए अणुत्तरे ते भंते! णिग्गंधे पावयणे, धम्म णं आइक्खमाणा तुम्भे उवस आइक्खह, उपसमं आइक्खमाणा विवेगं आइक्खह, विवेगं आइक्खमाणा वेरमणं आइ
SAGAR
गाथा:
**
दीप अनुक्रम [३४-४०]
॥८२॥
भगवत् महावीरस्य धर्मदेशनया: [प्रवचनस्य] वर्णनं
~303~